________________
-
प्राकृतविभाग:
हाडहलाचारिता
कथा
सङ्कलयिता : डो. आचार्यरामकिशोरमिश्रः 88
२९५/१४, पट्टीरामपुरम्, लाल खेकड़ा-२०११०१ (बागपत) उ.प्र.
SSSURUSSER SERIERRORTERSBURSERTERS
(१) सउन्दला इदो इदो सहीओ ! अणसूआ सउन्दले ! तुवत्तो वि तादकस्सवस्स अस्समरुक्खआ पिअदरेत्ति तक्केमि ।
जेण णोमालिआकुसुमपेलवा वि तुमं एदाणं आलवालपूरणे णिउत्ता ।। सउन्दला ण केवलं तादणिओओ एव्व । अत्थि मे सोदरसिणोहो वि एदेसु । 28 अणसूआ अच्छ सउन्दले ! 1 सउन्दला सहि अणसूए ! अदिपिणद्धेण वक्कलेण पिअंवदए णिअन्तिद सि । सिढिलेहि
दाव णं । पिअंवदा एत्थ पओहरवित्थारइत्तअं अत्तणो जोव्वणं उवालह । मं किं उवालहसि ? 89 - सउन्दला एसो वादेरिदपल्लवङ्गलीहिं तुवरेदि विअ मं केसररुक्खओ। जाव णं संभावेमि। 2-3 23 पिअंवदा सउन्दले ! एत्थ एव्व दाव मुहुत्तअं चिट्ठ ! ON सउन्दला कि णिमित्तं ?
पिअंवदा जाव तुए उवगदाए लदासणाहो विअ अअं केसररुक्खओ पडिभादि । - सउन्दला अदो क्खु पिअंवदा सि तुमं । अणसूआ सउन्दले ! इअं सवरवहू सहआरस्स तुए किदणामहेआ वणजोसिणित्ति
___णोमालिआ । णं विसुमरिदा सि ? 88 सउन्दला तदा उत्ताणं वि विसुमरिस्सं । हला रमणीये क्खु काले इमस्स लदापाअव-88
मिहुणस्स वइअरो संवुत्तो । णवकुसुमजोव्वणा वणजोसिणी वद्धपल्लवदाए 328
Jain Education International
९७ For Private Personal Use Only
www.jainelibrary.org