SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ - प्राकृतविभाग: हाडहलाचारिता कथा सङ्कलयिता : डो. आचार्यरामकिशोरमिश्रः 88 २९५/१४, पट्टीरामपुरम्, लाल खेकड़ा-२०११०१ (बागपत) उ.प्र. SSSURUSSER SERIERRORTERSBURSERTERS (१) सउन्दला इदो इदो सहीओ ! अणसूआ सउन्दले ! तुवत्तो वि तादकस्सवस्स अस्समरुक्खआ पिअदरेत्ति तक्केमि । जेण णोमालिआकुसुमपेलवा वि तुमं एदाणं आलवालपूरणे णिउत्ता ।। सउन्दला ण केवलं तादणिओओ एव्व । अत्थि मे सोदरसिणोहो वि एदेसु । 28 अणसूआ अच्छ सउन्दले ! 1 सउन्दला सहि अणसूए ! अदिपिणद्धेण वक्कलेण पिअंवदए णिअन्तिद सि । सिढिलेहि दाव णं । पिअंवदा एत्थ पओहरवित्थारइत्तअं अत्तणो जोव्वणं उवालह । मं किं उवालहसि ? 89 - सउन्दला एसो वादेरिदपल्लवङ्गलीहिं तुवरेदि विअ मं केसररुक्खओ। जाव णं संभावेमि। 2-3 23 पिअंवदा सउन्दले ! एत्थ एव्व दाव मुहुत्तअं चिट्ठ ! ON सउन्दला कि णिमित्तं ? पिअंवदा जाव तुए उवगदाए लदासणाहो विअ अअं केसररुक्खओ पडिभादि । - सउन्दला अदो क्खु पिअंवदा सि तुमं । अणसूआ सउन्दले ! इअं सवरवहू सहआरस्स तुए किदणामहेआ वणजोसिणित्ति ___णोमालिआ । णं विसुमरिदा सि ? 88 सउन्दला तदा उत्ताणं वि विसुमरिस्सं । हला रमणीये क्खु काले इमस्स लदापाअव-88 मिहुणस्स वइअरो संवुत्तो । णवकुसुमजोव्वणा वणजोसिणी वद्धपल्लवदाए 328 Jain Education International ९७ For Private Personal Use Only www.jainelibrary.org
SR No.521016
Book TitleNandanvan Kalpataru 2006 00 SrNo 16
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2006
Total Pages114
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy