________________
म
कर्मकरी श्वस्तोऽहं भवत्या गृहे कार्यार्थं
नैवाऽऽगन्ता ! गृहिणी किमर्थं भोः ? कर्मकरी भवती मयि न विश्वसिति खलु ! गृहिणी अयि ! गृहस्य सर्वा अपि
कुञ्चिकास्तु अत्रैव वर्तन्ते ननु ! कर्मकरी किन्तु ताभ्य एकाऽपि कमपि
तालकमुद्घाटयितुं न समर्था !!
८
विषण्णः ननु भवती मया दृष्टचरा
कुत्रचित् ! प्रसन्ना सत्यम् । पूर्वमहं मानस
चिकित्सालये परिचारिकाऽऽसम् !!
Jain Education International
९४ For Private & Personal Use Only
www.jainelibrary.org