SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ HD शीला - श्रेष्ठी - ॥ शीला - श्रेष्ठी - शीला - श्रेष्ठी - (स्वगतम्) "इतो व्याघ्र इतस्तटी" इत्युक्त्यनुसारेण धर्मसङ्कटे. आपतिताऽहम् । वायदि कार्यं न कुर्यां तर्खेषाऽपमृत्युना म्रियेत तदा मम स्थितिः का स्यात् ? । अपि च कदाचित् श्रेष्ठी एतत् कार्यं जानीयात्तर्हि मम का गतिस्स्यात् ? ) (मध्ये एव श्रेष्ठी मिलति । ससंभ्रमां तां निरीक्ष्य) शीले ! कुत्र गच्छसि ? (सभयं) न, न कुत्रचिदपि । अत्र.... एवाऽस्मि । किमितिं बिभेषि ? किं किञ्चिदघटनीयं घटितं खलु ? (सलज्ज) आम् । (सर्वं वृत्तान्तं कथयति) (साश्चर्य) अहो ! किमेतत् सत्यम् ? पितः ! नितरां सत्यमस्ति । तदर्थमेव गच्छामि । - (ससंभ्रमं) क्षणं तिष्ठ । कोऽप्युपायो विचारणीयः । (क्षणं पूर्वापरं लाभादिकं विमृश्य) शीले ! इतः परं सावधानं वर्तितव्यम् । तथाऽपि "भवत्याः कृते तेनैतत् । पुष्पं दत्तम्, तथा चेदानीं श्रीअम्बादेव्या महोत्सवस्य दिनानि प्रचलन्ति । | ततो दशमदिनेऽहमागमिष्यामि, इति कथितम्" एवं गुणसुन्दर्यै कथनीयम् । तर तथेति । (पटीक्षेप:) श्रेष्ठी - - शीला - (चतुर्थं दृश्यम् , (आनन्देन हस्ततालं दत्त्वा गुणसुन्दरी हसन्ती नृत्यन्ती च गायति) गुणसुन्दरी - (स्वगतम्) शीलया मे साहाय्यमकारि । अत उपायनं तस्यै किमपि देयम्, यतस्सा पुनरपि मम साहाय्यं कुर्यात् । अस्मिन् जगति धनेन किं न भवेत् ? , धनेन त्वशक्यमपि कार्यं शक्यं भवति । सर्वेऽपि जना धनलोलुपाः सन्ति । बीस धनं तु मनुजस्य प्राणाः सन्ति । वराकोऽपि धनेन कुलीन: कथ्यते । ५८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521015
Book TitleNandanvan Kalpataru 2005 00 SrNo 15
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages98
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy