SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ दृष्ट्वा स्फारशृङ्गारवेषधरास्ताः परस्परं संलपन्ति स्म यत्, 'हले ! हले! अत्राऽद्याऽयं सुन्दरोऽवसरः प्राप्तोऽस्त्यस्माभिरतः सविशेषं शृङ्गारं कुरु येन रासकं गायन्त्यो वयं नृत्येम । हञ्जे चित्रलेखे ! त्वं वीणां वादय, तथा मदनिके ! त्वं तालातोद्यं गृहाण । भो वेगवति ! त्वं पटहं सज्जीकुरु त्वं च पवनिके! मर्दलं प्रगुणीकुरु । तथा हे गन्धर्विके ! त्वं रासकं गाय येन शिष्टा वयं सर्वा मनोमोहनं नृत्यं कुर्यामः । अस्मिन् एकान्त-स्थलेऽतिरम्येऽद्याऽस्माकं सर्वेषामपीयमिच्छा पूर्णा भविष्यति ।' एवं ताः सर्वा अपि गायन्त्यो नृत्यन्त्यो वादयन्त्यश्च विविधप्रकाराभिः क्रीडाभिदर्घकालं यावत् तत्र क्रीडन्ते स्म । ततः परिश्रान्तगात्रास्ता अन्योन्यमुपहसन्त्य उपविष्टाः, मुक्तपरिधानाश्च व्यजनतालवृन्तादिभिः प्रस्वेदक्लिन्नदेहानतिनिर्भरतया वीजयन्ति स्म । तत: कञ्चित् कालं विश्रम्य ताः पुनरपि विमानं समारुह्य स्वस्थानं प्रति गतवत्यः । इतः कुमारोऽपि तासां कोलाहलेन प्रारम्भ एव जागृतः सन् द्वारस्थेन कुञ्चिकाच्छिद्रेण तत् सर्वं चित्तचमत्कारकरं दृश्यं प्रेक्षमाण आसीत् । यदा ताः सर्वा अपि गतास्तदा तेन दृष्टं यत् कस्याश्चिद् विद्याधर्याः कञ्चुक एकस्तत्रैव पतित आसीत् । स विविधचित्ररचनाभिर्मनोहरो नानाप्रकाररत्नविहितपर्यन्तो दर्शनेनैव चाऽतीवरमणीय आसीत् । 'नूनं काऽपि बाला कञ्चुकमेनं विस्मृत्यैव गतेति प्रतिभाति' इति विचिन्त्य, 'ननु गृह्णाम्येनम्' इति भावयित्वा च तेन कपाटावुद्धाट्य कञ्चुको गृहीतो झटिति च पुनरन्तः प्रविश्य कपाटौ दत्तौ । एतावता, यान्तीनां तासामेका प्रभावती नाम विद्याधरी सहसा स्मृतवती यद् 'मम कञ्चुकस्तु तत्रैव विस्मृत' इति । अतस्तया स्वसख्यै कथितं- 'भद्रे ! ममाऽतिमहार्घः कञ्चुकस्तु तत्रैव पतितो मया विस्मृतश्च । इदानीं किं कर्तव्यम् ?' एतत्तु सर्वाभिरपि श्रुतमतस्ताभिः कथितं, 'त्वं वेगवतीसहिता तत्र गत्वा तं कञ्चुकमानय ।' साऽपि ससखी विद्याशक्त्या शीघ्रमेव तत्र प्राप्ता । किन्तु तत्र स्थाने कञ्चुकस्तया न दृष्टः । अतोऽनया सर्वास्वपि दिक्षु सम्यङ् निरीक्षितं किन्तु नैव दृश्यते स्म । एतेन क्षुब्धा सा सखीं जल्पति स्म, 'वेगवति ! किमेतदाश्चर्यं येनेयत्या स्तोकवेलयाऽपि कञ्चुको न कुत्राऽपि दृश्यते ? तथैषाऽटव्यपि निर्मानुषा वर्तते, रजन्यपि यामत्रयमितं व्यतीताऽस्ति, अतः कोऽपि समागत्य कञ्चुकं गृह्णीयादित्यपि न सम्भवेत् ।' वेगवत्या कथितं, 'भो ! मा शुचः प्रायो वातेन दूरं नीतो भवेत् । अतः सर्वतः सम्यक्तया निरीक्षेमहि ।' बहुनिरीक्षणेनाऽपि यावन्न प्राप्तः स Jain Education International ४० For Private & Personal Use Only www.jainelibrary.org
SR No.521015
Book TitleNandanvan Kalpataru 2005 00 SrNo 15
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages98
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy