SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ राजपदार्होऽस्ति । अहं च ईदृशीमवस्थां प्राप्तोऽस्मि, किं करिष्ये ? अहो ! अथवा भवत्वेतदपि ..... ' । इति कथयन् राजाऽत्यन्तं दुःखितहृदयस्तत्क्षणमेव पञ्चत्वं प्राप्तः । अथ च मन्त्रिसाहाय्येन देवराजकुमारः स्वयमेव स्वं राजत्वेन घोषयित्वा सिंहासनमारूढः । वत्सराजकुमारोऽपि सरलहृदयतया सर्वमपि स्वीकृत्य प्रतिदिनं ज्येष्ठभ्रातुः सेवां करोति स्म, जनकमिव च विनय - नमस्कारादिकां सर्वामपि प्रतिपत्तिं विधत्ते स्म । परन्तु प्रजाजनानां सर्वेषामप्यनुरागो वत्सराजकुमारे एवाऽऽसीन्न तु देवराजे । एतज्ज्ञात्वा मन्त्रिणश्चित्तं चिन्ताकुलं जातं यद् 'नूनमेष यदाकदाचिदपि राज्यं हस्तसात् करिष्यति, अतो यावदेष व्याधिः कोमलोऽस्ति तावदेवाऽस्य कश्चिदुपायोऽन्वेष्टव्यः ।' ततश्च दुर्जनस्वभाव: स मोहमूढमतित्वात् नानाविधान् विकल्पान् कर्तुमारब्धः । अथवा, किमत्राऽऽश्चर्यं ? यतो दुर्जनानां प्रकृतिरेवेदृशी । अत्राऽर्थे विद्वांसोऽप्येवं भणन्ति यत् – ‘अस्मिञ्जगति शुद्धस्वभाववान् साधुजनोऽन्यथैव व्यवहरति, किन्तु दुष्टस्वभावो दुर्जनजनस्तमन्यथैव मन्यते । यथा यथा परिशुद्धधियः सुजनाः स्नेहेन काश्चित् चेष्टाः कुर्वन्ति, तथा तथेतरोऽपि दृढतया ता अन्यथैव विकल्पते । ' अथ च, मन्त्री तत्क्षणमेव देवराजनृपान्तिकं गत्वा विनिवेदितवान् - 'प्रभो ! एष तव लघुभ्राता एवं वर्धमानो न शोभनो भवतो हिताय ।' देवराजेन पृष्टं - ' तर्हि किमत्र क्रियते ?' 'स्वामिन् ! निर्विषय: क्रियतामेषः, येन भवतो न कोऽप्यपायो भावी तत्सकाशात्' । राज्ञाऽपि तद्ववचः समर्थितं; प्रभातकाले च वन्दनार्थं समागताय वत्सराजकुमाराय समादिष्टं यत् - 'कुमार मम देशं परित्यज्य भवानन्यत्र कुत्राऽपि गच्छतु' इति । 'भवदादेशः शिरोधार्योऽस्तीति साञ्जलि भणित्वा स निजजननीपार्श्वे गतः । तस्यै च सर्वमपि यथावृत्तं कथितवान् सः । साऽपि तन्निशम्य मन्युभरपूर्णमानसाऽश्रुपूर्णनयना चाऽत्यन्तं दुःखिता जाता । तां दुःखिनीं दृष्ट्वा वत्सराजेन विज्ञप्तं 'मातः ! मैवं शुचत्, अथ च मे गमनादेशं प्रयच्छतु ।' ‘पुत्र ! यद्येवं तर्ह्यहमपि त्वया सहैव निजभगिनीयुताऽवश्यमागमिष्यामि ।' ‘किन्तु मात: ! देशान्तराण्यतीव विषमाणि भवन्ति । भवती पुनः सुखसमुचिताऽस्ति । ३४ For Private & Personal Use Only Jain Education International - www.jainelibrary.org
SR No.521015
Book TitleNandanvan Kalpataru 2005 00 SrNo 15
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages98
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy