________________
*
*
*
411
8
1144
)
सोऽहम्
डॉ. अभिराजराजेन्द्रमिश्रः
अहितं न येनाऽकाङ्कितं कस्यापि, तं दिष्ट्या अवशिष्टमेकं भूतले पश्यत जनाः सोऽहम् ॥१॥ बुधमानलोलुपमेडमूकमपीश्वरं मेने । निपुणं तमात्माराममिह पश्यत जनाः सोऽहम् ॥२॥ दुःखं चखाद पपौ रुषं ननु परिदधे निन्दाम सुष्वाप यस्ससुखं तदपि पश्यत जनाः सोऽहम् ॥३॥ मानोज्झितं पित्रार्पितं क्रीतञ्च के नाऽपि यूपे वधाय निबद्धमथ पश्यत जनाः सोऽहम् ॥४॥ मुख्यार्थबाधे समुदितं गौणं प्रयोजनजम् लक्ष्यार्थमिव काव्ये स्थितं पश्यत जनाः सोऽहम् ॥५॥ अशृणोत् खलानां वक्तृतां यो विस्मितस्सदयम् जडभरततां संसदि गतं पश्यत जनाः सोऽहम् ॥६॥ स्वपराजयं स्वीकर्तुमेव पुरस्ससार सदा मत्वा सपत्नं हतधियं पश्यत जनाः सोऽहम् ॥७॥ अधरोत्तरं निजजीवनं वाड्मयमहो कृत्वा योऽपूपुजद् वागीश्वरीं पश्यत जनाः सोऽहम् ॥८॥ आयान्ति यान्ति कवीश्वराः कतिधा न लोकेऽस्मिन् सुषुवेऽभिराजी यमजितं पश्यत जनाः सोऽहम् ॥९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org