SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ | वाचकानां प्रतिभावः "आ नो भद्राः क्रतवः विश्वतः यन्तु" "सर्वमङ्गलमांगल्ये, शिवे सर्वार्थसाधिके । शरण्ये त्र्यम्बके गौरि, नारायणि नमोस्तु ते ॥" आदरणीयमहोदय ! सादरं नमस्कारः । अहं भवतां समक्षं निवेदयामि यत् नन्दनवनकल्पतरोादशी शाखा मया प्राप्ता मित्रतः । । पठनादतीव पुलकितः जातः । अस्यां शाखायां काव्यानि तु अद्भुतानि सन्ति । नन्दनवनकल्पतरुलेखा मह्यमतीव रोचन्ते । यथा- "कादम्बरीरसज्ञानां आहारोपि न रोचते ।" तथैव"नन्दनवनकल्पतरुरसज्ञानामाहारोपि न रोचते ।" इति मे मन्तव्यम् । अहं नन्दनवनकल्पतरोरभिलाषी अस्मि । प्रा. सुरेशचंद्र एम्. पंड्या पी.टी.सी. कोलेज, शामलाजी, ता. भिलोडा, जि. साबरकांठा-३८३३५५ सम्पूज्याः विजयशीलचन्द्रसूरयः, सादरं प्रणतयः । 'नन्दनवनकल्पतरुः' इत्यस्य सामयिकस्य सप्तमी शाखा मया दृष्टा । OY/5 कीर्तित्रय्याः समुचितः यत्नः नूनं श्लाघनीयः । संस्कृत-संस्कृतिसंरक्षणार्थं मुनिवर्याणामाशीर्वादैः कृतोपक्रमश्चैषः धन्यवादार्हः । साम्प्रतेऽस्मिन्काले सरलायाः संस्कृतभाषायाः अर्धमागधीभाषायाः च माध्यमेन विरचितं, तथैव प्रकाशितं संस्कारदं साहित्यं सादरमावकार्यम् । प्रयत्नेऽस्मिन् संलग्नानां समेषां वन्दना विधीयते । प्रा. डॉ. वासुदेव वि. पाठक: ‘वागर्थः' ३५४, सरस्वतीनगर, आंबावाडी, हिंमतलाल पार्कके सामने, अहमदाबाद-१५ 11 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521015
Book TitleNandanvan Kalpataru 2005 00 SrNo 15
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages98
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy