SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ तव कुलकलङ्कभयम् ? तवैतत् कथनं सर्वथाऽयोग्यमेव । गच्छ गृहे । पातिव्रत्यं च पालय ।' इति एवंरीत्या तेन निराकृताऽसौ 'यदि त्वं मां न स्वीकुर्यास्तदाऽहमत्रैवाऽऽत्मघातं करिष्ये तेन च तव स्त्रीहत्यापातकं भविष्यति' इति कथितवती । तदाऽनेनोक्तं - ‘भवतु मे स्त्रीहत्यापातकं, प्रलयो वा कल्पान्तो वाऽप्यागच्छतु । अहं तु प्राणात्ययेऽपि पापाचरणं नैव करिष्ये ।' एतन्निशम्य लज्जिता साऽवदत्- 'कृपया मां क्षाम्यतु । अहं मदनमञ्जरीनाम वेश्या भवतः शीलव्रतं परीक्षितुमागताऽऽसीत् । किन्तु भवान् लेशमात्रमपि न विचलितः । नूनं भवानेव वास्तवेन शीलव्रतधारी । कृपालुर्भवान् मेऽपराधमवश्यं मर्षयिष्यते ।' ततस्तं प्रणम्य सा ततो निर्गता तान् पञ्च नरान् कथितवती स्वपराजयवृत्तम् । एतत् सर्वं श्रुत्वा कामाङ्करोऽभिमानेनाऽवक् - 'मदने ! यद्यपि त्वं हारिता भ्रष्टा च प्रतिज्ञया । किन्तु अहं तां श्रीदेवी नूनं शीलवतखण्डनाय प्रेरयिष्यामि ।' ततः स शीघ्रमेव सोमचन्द्रगृहं गतः । 'अहं सोमचन्द्रमित्रमस्मि' इत्युक्त्वा गृहान्तर्गतः स श्रीदेवीमुक्तवान् - 'हे सुतनो ! तव रूपाग्नावहं शलभीभवितुमागतोऽस्मि । नवं वयः, सुन्दरं रूपं, प्रबलं यौवनं, ईप्सितं च विजनं - सर्वाऽपि सामग्री विद्यमानाऽस्ति । आगच्छ, अस्याः सामग्र्याः सार्थक्यं भजेवहि । ईदृशोऽवसरो न पुनरपि प्राप्स्यते । मादृशो युवाऽपि महाभाग्येनैव लब्धस्त्वया । सर्वमप्येतदुपयुज्य सौख्यसीमानमुल्लङ्घावहै।' तस्य मुखादीद्वंशि वचांसि श्रुत्वा स्तब्धा श्रीदेवी द्रुतमेव स्वस्थतां प्राप्य तं प्रतिबोधयितुं कथितवती - 'बन्धो ! किमित्येतादृशं पापप्रेरकं वचनं वदसि ? नैतद् योग्यं भवादृशामुत्तमकुलप्रसूतानाम् । मा मनसाऽप्यनाचारं सेवस्व बन्धो ! येन मा नरकेऽयोमयीं तप्तां नारी श्लिक्षिष्ठाः । तथोज्ज्वलं कुलयशो मा मषीकूर्चकैः कलङ्कितं कुरु । - ईदृशाकार्यकरणेनेह परत्रोभयत्राऽपि दुःखं विना नाऽन्यत् किञ्चित् प्राप्येत ।' एवं प्रतिबोधित: * कामाकरो लज्जानम्रशिरास्तां स्वागमनहेतुं कथयित्वा क्षमयित्वा च ततः प्रतिनिवृत्तः । एवं श्रीदेव्यपि शीलव्रतपरीक्षायामक्षततयोत्तीर्णा । ततः सोमचन्द्रः श्रीदेवी चाऽभ्यधिकं धर्मरतौ सञ्जातौ । कदाचित् साधूनामुपदेशं प्राप्य द्वाभ्यामपि प्रधानं तपोनुष्ठानं कृतमुत्तमा भावना च भाविता । एवमेव निरन्तरं .. * धर्मकार्यरतौ तौ श्रावकधर्ममङ्गीकृत्य द्वादशाऽणुव्रतानि प्रतिपन्नौ । निरतिचारतया तानि *: ११४ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.521013
Book TitleNandanvan Kalpataru 2004 00 SrNo 13
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2004
Total Pages138
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy