SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ मम पट्टेऽलङ्कर्तुमिच्छामि । स एव मम कुलमुद्धरिष्यति राज्यभारं चाऽऽभिजात्येन निर्वोढा । अतोऽत्राऽर्थे भवतामभिप्रायं शुश्रूषामि ।" तैः सर्वैरपि राज्ञोक्तं सर्वमपि निर्विरोधं स्वीकृतम् । ततो नृपेण दैवज्ञमापृच्छ्योत्तम दिनं ज्ञात्वा शुभे लग्ने महोत्सवपूर्वकं मङ्गलकलशश्चम्पानगर्या राजसिंहासने नृपत्वेनाऽभिषिक्तः । अभिषेकान्ते च राज्ञा सर्वेभ्यः प्रजाजनेभ्यो मङ्गलकलशस्याऽऽज्ञां पालयितुं समादिष्टं, स्वीये शासनकाले च कृतानां दण्ड-शिक्षानुशासनादीनां क्षमायाचनं कृतम् । ततः सभासमक्षं सोल्लासं भावयति स्म यद् - "यदि कोऽपि सद्धर्मकोविदो गुरुवर्य आगच्छेत् तर्हि सर्वथाऽसारं संसारमेतत् त्यक्त्वा तत्पादपद्मयोर्जीवनं समर्प्य प्रव्रज्यां चाऽङ्गीकृत्य स्फुरत्पताकाञ्चलचञ्चलं मनुजजीवितं सफलीकरोमि ।" एतावता नगरबहिःष्ठस्योद्यानस्य रक्षक आगत्य विज्ञप्तवान् - "प्रभो ! अद्याऽस्माकमुद्याने मरौ कल्पतरुरिव रोरकरे चिन्तामणिरिवाऽपारे पारावारे च द्वीपमिव दिव्यज्ञानी परमतेजोमयो भास्वरैः शिष्यनक्षत्रतारागणैः परिवृतो मुनिनिशाकरः श्रीयशोभद्रसूरिः ॐ समागतोऽस्ति" । निशम्यैतत् सुप्रसन्नो राजोद्यानपालकाय प्रभूतं धनं दत्त्वा पुत्री जामातृमन्त्रिसामन्तादिभिः सह गुरुवन्दनार्थं गतवान् । यथाविधि प्रदक्षिणां वन्दनं च : कृत्वा गुरुभगवन्तं स्तोत्रैः स्तौति स्म, स्तवनैः स्तवीति स्म स्तुतिभिश्च स्तुवीति स्म । ततो गुरुमुखनिर्झराद् वैराग्यरसस्राविणी देशनां श्रुत्वा राजा निवेदयति स्म "प्रभो ! असारसंसारात् त्रस्तोऽहं परमसुखदायिनी प्रशमसुखकारिणी च प्रव्रज्यामङ्गीकर्तुमिच्छामि। कृपया भवतः पूज्यचरणयोः स्थानं दत्त्वा मम भवनिस्तारणं करोतु ।" गुरुभगवताऽपि नृपस्य प्रव्रज्याग्रहणयोग्यतां नितान्तपवित्रतामन्तस्तलनिर्मलतां च 8 स्वज्ञानेन विज्ञाय तस्मै भवोदधितारणतरीतुल्या प्रव्रज्या साधुवेषश्च समर्पितौ । दीक्षाग्रहणानन्तरं राजर्षिः स्वकर्मगहनं शीघ्रतया ज्वालयितुमिवोग्रतपश्चरणं तीव्रभावेन च संयमानुष्ठानं करोति स्म । इतो मङ्गलकलशोऽपि भाग्यवशात् संप्राप्तं राज्यं न्यायानुसारं पालयन् पुण्यफलानि भुङ्क्ते स्म । तदा तं जन्मना वैश्यं ज्ञात्वा प्रतिवेशिराजानो सम्मील्य तद्राज्यभ्रंशार्थं * चम्पानगरीमास्कन्दन्ते स्म । एषोऽपि प्रबलपुण्योदयान्वितः प्रचण्डसामर्थ्येन तैः सह घोरं १११ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.521013
Book TitleNandanvan Kalpataru 2004 00 SrNo 13
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2004
Total Pages138
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy