SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ करोति ? पृच्छामि तावत् ।" अतस्तेन मन्त्रिणे पृष्टम् - "महोदय ! किंनामैतत् : पत्तनम् ? को वा भवान् ? किमर्थं च ममैतादृशं गौरवमातिथ्यं च करोति ? किमिति मां बहिर्गन्तुं नाऽनुमन्यते भवान् ?" मन्त्रिणोक्तं - "शृणु । इयं चम्पा नगरी अस्ति । अहं चाऽत्र सुबुद्धिर्नाम महामात्योऽस्मि । तव गौरवमातिथेयं च स्वकार्यार्थं करोमि । तेनैव च त्वां बहिर्गन्तुं नाऽनुमन्ये ।" "किं पुनर्भवतः स्वकार्यम् ?" इति तेन पृष्टे मन्त्री तं त्रैलोक्यसुन्दरीवृत्तं राजादेशं च कथयित्वा निर्दिष्टवान् यत् -"मम स्वकार्यं त्वत्रैकमेव - त्वया राजकन्या * परिणीय मत्पुत्राय दातव्या, यतो मम पुत्रस्त्वग्दोषेण दूषितोऽस्तीति ।" . मङ्गलकलशस्त्वेतच्छ्रुत्वा स्तब्धमना विषण्णश्च सञ्जातः । तेनोक्तं - "कथमेतत् संभवेत् ? सर्वथा नीतिविरुद्धमेतत् कार्यम् । अहं हीदं सर्वथा न करिष्ये ।" मन्त्रिणा . & पुनः पुनः साग्रहं स बोधितः किन्तु तेन तत् सर्वथा निषिद्धम् । अनेन कुद्धो मन्त्री । खड्गं गृहीत्वा तं हन्तुमुद्यतः । तावता तत्परिजनेन कथमपि तं निवार्य मङ्गलकलशाय * कथितं - "भोः ! किमर्थमकारणमरणमाकारयसि ? विना प्रतिकारं तदुक्तमङ्गीकुरु येन तवाऽपि मुक्तिर्भवेत् तस्याऽपि कार्यं भवेत् ।" एवं मङ्गलकलशं विविधप्रकारैर्बोधयित्वा मन्त्रीवचनं स्वीकारितः । सोऽपि सर्वं विचिन्त्य तदर्थमनुमन्यते स्म कथयति स्म च Poयत् - "विवाहकाले मण्डलेषु राजा यद् दास्यति तत् सर्वमपि निर्विकल्पं मे ॐ दातव्यमुज्जयिनीमार्गे च रथसहितं स्थापयितव्यम् । विवाहनन्तरं च ममोज्जयिनीं गन्तुं P न कोऽपि निषेद्भुमर्हति" इति । मन्त्रिणस्तन्निशम्याऽतीव हर्षः सञ्जातः । स तदुक्तं सर्वमपि यथातथमङ्गीकृत्य नृपसमीपं गतवान् । राज्ञा सह विवाहदिनविषयं चर्चयित्वा राजपुरोहितमाकार्य च प्रधानं 8 दिनमुत्तमं च मुहूर्तं गणयितुं विज्ञप्तवान् । राजपुरोहितेनाऽपि स्वगणितानुसारमुत्तमं लग्नं निर्णीय कथितम् । ततो राजा मन्त्रिणं मुहूर्तानुसारं प्रगुणीभवितुं निर्दिष्टवान् । स्वयमपि च स्वानुचरानाहूय विवाहार्थमुपयोगिनी सामग्री मेलयितुमादिष्टवान् स्वस्याऽन्तःपुरेऽपि च * तदर्थमाज्ञापितवान् । इतो मन्त्र्यपि प्रसन्नमनसा गृहमागत्य सर्वा अपि विवाहसामग्री: सम्मेल्य : | मङ्गलकलशायाऽपि तदर्थं सन्नद्धमादिष्टवान् । ततः प्राप्ते विवाहदिवसे मन्त्री मङ्गलकलशं 8 Jain Education International १०१ For Private & Personal Use Only www.jainelibrary.org
SR No.521013
Book TitleNandanvan Kalpataru 2004 00 SrNo 13
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2004
Total Pages138
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy