________________
३९. अलाभादल्पो वरीयान् ।
४०. अवीक्षमाणेऽपि नयने पश्यति प्रज्ञा ।
४१. अल्पारम्भैरनल्पा सिद्धिः ।
४२. अव्यवस्थितचित्तानाम् अविवेको महान् ।
O ४३. अशेषे भाग्ये विशेषो नास्ति ।
४४. असंबद्धरय गृध्रस्य यद्वा तद्वा बुद्धिः ।
४५. असति ज्ञाने मौनेन मानः ।
४६. अस्थि दशतो शुनो गृहम् अमृतेच्छुर्गरुड आगतः ।
४७. अहंयुर्गोमायुर्गिरिमाज्ञापयति ।
४८. अहमपि वीर: किन्तु गेहेशूरः ।
४९. आकार: सुवर्णः, आचार: आयसः ।
Jain Education International
For Prival 3ersonal Use Only
www.jainelibrary.org