________________
१८. अतिशुद्धम् असंबद्धम् ।. . .
n १९. अदृष्टहिमालयस्य भस्मराशिरेव पर्वतराजः ।
A
२०. अधिकारे दत्ते बधिराय, सर्वेषां कर्णं छेदयामास ।
IYA २१. अधिकृतो रासभः प्रतिजनं पाडयति
ना (= पादाभ्यां ताडयति ।)
।
२२. अनभीष्टाय देवाय समर्प्यताम् अपक्चो गोधूमः ।
२३. अनभीष्टोऽतिथिः पायसान्नगतं लवणम् ।
२४. अनुदिनं कुम्भीपाकेऽप्यायुः शतानां शतम् ।
२५. अन्विष्यमाणा वल्ली पादयोः संलग्ना ।
SHA २६. अन्विष्यमाणा शिला शिरसि निपतिता ।
२७. अपकीर्तिरेव दुर्जनस्य स्फूर्तिः।
OD
Jain Education International
For Privat & Personal Use Only
www.jainelibrary.org