SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ १८. अतिशुद्धम् असंबद्धम् ।. . . n १९. अदृष्टहिमालयस्य भस्मराशिरेव पर्वतराजः । A २०. अधिकारे दत्ते बधिराय, सर्वेषां कर्णं छेदयामास । IYA २१. अधिकृतो रासभः प्रतिजनं पाडयति ना (= पादाभ्यां ताडयति ।) । २२. अनभीष्टाय देवाय समर्प्यताम् अपक्चो गोधूमः । २३. अनभीष्टोऽतिथिः पायसान्नगतं लवणम् । २४. अनुदिनं कुम्भीपाकेऽप्यायुः शतानां शतम् । २५. अन्विष्यमाणा वल्ली पादयोः संलग्ना । SHA २६. अन्विष्यमाणा शिला शिरसि निपतिता । २७. अपकीर्तिरेव दुर्जनस्य स्फूर्तिः। OD Jain Education International For Privat & Personal Use Only www.jainelibrary.org
SR No.521012
Book TitleNandanvan Kalpataru 2004 00 SrNo 12
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2004
Total Pages122
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy