SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ Mala DAPO प्रणमत.... प्रणमत.... ऋषभदेवस्तवनम् प्रणमत प्रथमजिनेश्वरम्, देहे सुरभिमति, कल्पतराविच यस्य शचीनयनद्वयं, भृङ्ग इवाऽऽपतति ॥१॥ अमृतरसभास्वादिनं, रोगोरगजातः, मा नोपद्रवते त्वां हत इव, सुधया खलु, दूरे सञ्जातः ॥२॥ कायाऽधौतशुचिस्तव, काञ्चनकान्तिकला, LD स्वेदेनोज्झित ! तारयसे तान् ये सदा, ध्याने तेऽविचलाः ॥३॥ प्रणमत.... तव मनसो रागो गत-स्तस्मिन् किं नव्यं, गतरागं रुधिरामिषमप्यपि देव ! ते, क्षीरसमं भव्यम् ॥४॥ श्वासः कमलसुगन्धिक-स्तव लोकोत्तरितं, दृश्यौ नैवाऽऽहारनीहारौ मानवैर्दिव्यमहो ! चरितम् ॥५॥ प्रणमत.... चतुरोऽतिशयाः मूलतः, सौर निधिविधवः(१९), SW कर्मक्षयतो रुद्रमिता:(११) युगभुवि(३४)मिताः, सर्वेऽतिशयाः वः ॥६॥ प्रणमत.... जिनपोत्तमगुणगानतः, सगुणं निजमङ्ग, पद्मपदार्पय देव! धुरन्धर! ते पद-मक्षयमविभङ्गम् ॥७॥ प्रणमत.... प्रणमत... VIIIM Jain Education International For Private & Oersonal Use Only www.jainelibrary.org
SR No.521012
Book TitleNandanvan Kalpataru 2004 00 SrNo 12
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2004
Total Pages122
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy