SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ POSTE7 8511851185757185118512855725777 tagoodmasooto896OBabasabassponsooBeep काका-85851185118575 PospogspoBowoossooragwooswporegaoosepotatoo * प्रणीतानि विविधरूपकाणि च नाटकसुधातरङ्गिण्यां प्रस्तौति । पुस्तकान्ते च स्वीयप्रौढ विचारप्रवाहेण निबद्धान् दार्शनिक-धार्मिक-सामाजिक-साहित्यिकविचारपूर्णान् मनोज्ञान । प्रबन्धानपि विरचय्य विनिवेशितवानस्ति सः । तत्र- सत्यमेव जयते इति रूपके यक्षप्रश्नः पाण्डवानामज्ञातवासश्च निरूपितः, - गीतारूपके भगवद्गीतायाः प्रधानाः अंशाः निरूपिताः, कर्णरसायने कर्णस्य विद्याग्रहणशापप्राप्तिप्रमुखो वृत्तान्तो वर्णितः, गदायुद्धे भीम-दुर्योधनयोर्युद्धं तथा धन्यास्ते आर्तत्राणपरायणाः इति रूपके भीम-घटोत्कचयोर्मेलनं भीमकृतं च विप्ररक्षणमित्यादि सरसतया निरूपितं वर्तते । एतानि सर्वाण्यपि रूपकाणि महाभारतमाश्रित्य विरचितानि - पी स्वामिवर्यस्य महाभारतं प्रति अनन्यमाकर्षणं द्योतयन्ति । ___ मोहजित् अथवा प्रेमपरीक्षा-रूपकं विवेक-वैराग्य-निर्मोहतादीन् शाश्वतसुखप्राप्तये का आवश्यकान् गुणान् प्रकटीकरोति । पापं च प्रायश्चित्तं च अद्यतने समाजे प्रवर्तमानानां कुरीतीनां तथा स्वार्थिनां दम्भाधवगुणानां सुतरां द्योतकम् । ___ अहो दुर्धर्षा दैवलीला सोफोक्लीस्-विरचितस्य ईडिपस्-नाटकस्य भावानुवादः । __ धनेन दानवो दयया मानवः शेस्पियर्-विरचितस्य द मर्चन्ट ऑफ वेनिस्यी नाटकस्य संस्कृतानुवादः ।। चन्द्रहासचरितं हरिभक्तेः महिमानं स्तौति । नागानन्द-नवनीतं निर्वैरक्षमाऽहिंसादीन् गुणान् विशदीकरोति । निःस्पृहः सर्वकामेभ्यो मानवः सुखमेधते का निःस्पृहतां वर्णयति । चारुदत्तवैभवं धनकनकादीनि जडद्रव्याणि निःस्पृहानपि दुःखगर्ते पातयन्तीति कटुसत्यमावेदयति।। छत्रपतिशिवाजीमहाराजः राक्षसमुद्रिका च ऐतिहासिकान् तथ्यान् सुचारुतया र द्योतयतः । एभिर्नाटकैः सह पुस्तकान्ते प्रबोधपारिजातं नाम निबन्धसमुच्चयः स्वामिवर्येणैव विरचितो विराजते । येषु आत्मगीता आत्मसाधनोपकारिणी वर्तते । आत्मसिद्ध्यै का प्रसिद्धानां प्रत्यक्षादिप्रमाणानां सक्षमता इति दार्शनिकी समीक्षाऽस्ति । अलङ्कार Jain Education International For Privago Personal Use Only www.jainelibrary.org
SR No.521012
Book TitleNandanvan Kalpataru 2004 00 SrNo 12
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2004
Total Pages122
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy