SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ WATCH CO Cook ग्राहकः मम क्षत्या इयं घटिका स्थगिता इति मन्ये । आपणिकः का क्षतिः भवता कृता ? 'ग्राहकः मम हस्तात् प्रमादवशेन इयं घटिका पतिता । इयं मम एव क्षतिः न वा ? आपणिकः न अयं प्रमादः क्षतित्वेन गण्यते । यतः भवान् स्वयम् एव तां न पातितवान् । किन्तु पतनानन्तरं यद् भवता सा गृहीता- तत् तु क्षति: एव !! Jain Education International न्यायवादी भवता उक्तं यत् "अहम् अशिक्षितः अस्मि" इति । तथा अपि भवान् मम प्रश्नानाम् उत्तराणि सम्यक्तया ददाति । एतत् कथम् ? साक्षी अथ किम् ? भवतः प्रश्नानाम् उत्तरदाने शिक्षायाः का अपि आवश्यकता एव न अस्ति | ११४ For Private & Personal Use Only www.jainelibrary.org
SR No.521011
Book TitleNandanvan Kalpataru 2004 00 SrNo 11
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2004
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy