SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ - - - विलसति यत्र कपर्दिकिङ्करः कालभैरवोऽप्यरिभयङ्करः । काशीदुर्गसुरक्षणचतुरः .. जय शिव ! गौरि ! जननि जय गङ्गे ! ॥५॥ नटति हसति धावति प्रकामम् लपति न लभतेऽल्पमपि विरामम् । तनुते काशी सुखमभिरामम् जय शिव ! गौरि ! जननि जय गङ्गे ! ॥६॥ यत्र कपालमोचनं तीर्थम् सन्तनुते निःश्रेयससौरव्यम् । धृतमरणोत्तरविमलविधानम् जय शिव ! गौरि ! जननि जय गङ्गे ! ॥७॥ उत्तरदिशि वरणा रमणीया यमदिगञ्चलेऽसी महनीया । वाराणसी युगलपरिरम्भे जय शिव ! गौरि ! जननि जय गङ्गे ! ॥८॥ काशी किल गङ्गयाऽविमुक्ता गिरिशानन्दवनी भवमुक्ता । त्रिभुवनभूविस्तराऽतिरिक्ता जय शिव ! गौरि ! जननि जय गङ्गे ! ॥॥ .. 38 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521010
Book TitleNandanvan Kalpataru 2003 00 SrNo 10
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2003
Total Pages140
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy