________________
-
-
-
विलसति यत्र कपर्दिकिङ्करः कालभैरवोऽप्यरिभयङ्करः । काशीदुर्गसुरक्षणचतुरः .. जय शिव ! गौरि ! जननि जय गङ्गे ! ॥५॥
नटति हसति धावति प्रकामम् लपति न लभतेऽल्पमपि विरामम् । तनुते काशी सुखमभिरामम्
जय शिव ! गौरि ! जननि जय गङ्गे ! ॥६॥ यत्र कपालमोचनं तीर्थम् सन्तनुते निःश्रेयससौरव्यम् । धृतमरणोत्तरविमलविधानम् जय शिव ! गौरि ! जननि जय गङ्गे ! ॥७॥
उत्तरदिशि वरणा रमणीया यमदिगञ्चलेऽसी महनीया । वाराणसी युगलपरिरम्भे
जय शिव ! गौरि ! जननि जय गङ्गे ! ॥८॥ काशी किल गङ्गयाऽविमुक्ता गिरिशानन्दवनी भवमुक्ता । त्रिभुवनभूविस्तराऽतिरिक्ता जय शिव ! गौरि ! जननि जय गङ्गे ! ॥॥ ..
38
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org