________________
कोपनः रे दुष्ट ! एकयैव चपेटया
प्रहृतस्त्वं लङ्कां प्राप्स्यसि । भोः ! अहं कन्याकुमारीमेव जिगमिषुः । अतः स्वल्पं
शमनः
H
W
शनैः प्रहर ॥
मितेशः भोः ! कथमुद्विग्नोऽसि त्वम् ? रीतेशः हन्त ! मम पितृव्यो मृतः । मितेशः का सेवा कृता तस्य त्वयाऽद्यपर्यन्तम् ? रीतेशः अन्तिमकाले मयैवोन्मत्तचिकित्सालयं प्रापितवान् । मितेशः किमर्थमेवं कृतवान् भवान् ? रीतेशः तेन "आत्मनः सर्वाः सम्पदो मह्यं दत्ताः" इति लिखितमासीत्,
"तत्तेन मनसः स्वस्थतया लिखितं न वा" एतदेव प्रमाणीकर्तुं चिकित्सालयं प्रापितवान् ।
आपणिकः भोः ! भवताऽस्मदापणात् यत्
कार्-यानं क्रीतमासीत् तत् कथं
प्रचलति । . ८ ग्राहकः किं वक्तव्यं तत्र ? ऋते घण्टिकां
(Horn) तस्य यानस्य सर्वेऽपि विभागाः शब्दं कुर्वन्ति ।
126 For Private & Personal Use Only
Jain Education International
www.jainelibrary.org