SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ कोपनः रे दुष्ट ! एकयैव चपेटया प्रहृतस्त्वं लङ्कां प्राप्स्यसि । भोः ! अहं कन्याकुमारीमेव जिगमिषुः । अतः स्वल्पं शमनः H W शनैः प्रहर ॥ मितेशः भोः ! कथमुद्विग्नोऽसि त्वम् ? रीतेशः हन्त ! मम पितृव्यो मृतः । मितेशः का सेवा कृता तस्य त्वयाऽद्यपर्यन्तम् ? रीतेशः अन्तिमकाले मयैवोन्मत्तचिकित्सालयं प्रापितवान् । मितेशः किमर्थमेवं कृतवान् भवान् ? रीतेशः तेन "आत्मनः सर्वाः सम्पदो मह्यं दत्ताः" इति लिखितमासीत्, "तत्तेन मनसः स्वस्थतया लिखितं न वा" एतदेव प्रमाणीकर्तुं चिकित्सालयं प्रापितवान् । आपणिकः भोः ! भवताऽस्मदापणात् यत् कार्-यानं क्रीतमासीत् तत् कथं प्रचलति । . ८ ग्राहकः किं वक्तव्यं तत्र ? ऋते घण्टिकां (Horn) तस्य यानस्य सर्वेऽपि विभागाः शब्दं कुर्वन्ति । 126 For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.521010
Book TitleNandanvan Kalpataru 2003 00 SrNo 10
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2003
Total Pages140
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy