SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ Im m हतप्रायमभूत् । तक्षकोऽपि आसन्नमृत्युराकस्मिकतया तत्राऽऽगतेनाऽऽस्तिकेन करुणालुना विमोचितः । भीतभीतस्तक्षकः सर्पराजो दन्द्रम्यमाणः कुत्रचिदलब्धाश्रयो ऽन्ते मलयसानौ निवसन्तं त्वत्पितरमुपजगाम । त्राहि मां मत्सन्ततिं चेति तक्षकेण अनुरुद्धस्तव पिता स्वभावसहजजीवकारुण्येन तस्मै तक्षकाय तत्सन्तत्यै चाऽत्र मलयगिरिसानावाश्रयं ददौ । दत्ताश्रयस्य तक्षकस्य संततिरल्पकालेनैव वृद्धिंगता। सन्ततिस्फोटेन सञ्जातेनाऽऽहारहासेन बुभुक्षापीडिता बहवो नागा मृतिमगमन् । शिष्टान् दुर्बलशतान् नागान् गृध्रराजो वैनतेयः स्वेच्छया गृहीत्वा भक्षयितुं प्रववृते । जीमूतवाहनः जानामि सखे ! देवो दुर्बलघातक इति । o आत्रेयः स्वकुलस्य सर्वनाशपरिजिहीर्षया तक्षको वैनतेयमुपगम्य, 'आर्य ! एवं स्वैरभक्षणेन अस्मत्कुलं मा विनाशय । प्रत्यहं नियमेन नाग एको रक्तपटधारी गिरिशिखरे तदर्थं निर्मितं शिलाफलकं बलिपीठमध्यासिता, स च तद्दिनस्य ते आहारो भविता, मत्सन्ततिश्च शेषिता इति तेन गृध्रराजेन सह समयः कृतः । AIM जीमूतवाहनः तथा वा ? PAN D Im O प m m में तृतीयं दृश्यम् आत्रेयः मित्र ! सोऽयं श्वेतगिरिः हतानां नागानामस्थिसञ्चयो, वैनतेयविहितस्य नागानां मारणहोमस्य अवशेषः । जीमूतवाहनः हन्त ! यद्यहमेकमपि नागं मृत्युसङ्कटान्मोचयितुं प्रभवेयं, तदर्थं ममेदं क्षुद्रमनित्यं शरीरं बलिं कृत्वाऽपि यद्येकस्याऽपि नागस्योज्जीवनं संपादयितुं शक्नुयां तर्हि मां प्रसूतवत्या मन्मात्रा प्रसववेदना नैव mil 111 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521010
Book TitleNandanvan Kalpataru 2003 00 SrNo 10
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2003
Total Pages140
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy