________________
Im
m
हतप्रायमभूत् । तक्षकोऽपि आसन्नमृत्युराकस्मिकतया तत्राऽऽगतेनाऽऽस्तिकेन करुणालुना विमोचितः । भीतभीतस्तक्षकः सर्पराजो दन्द्रम्यमाणः कुत्रचिदलब्धाश्रयो ऽन्ते मलयसानौ निवसन्तं त्वत्पितरमुपजगाम । त्राहि मां मत्सन्ततिं चेति तक्षकेण अनुरुद्धस्तव पिता स्वभावसहजजीवकारुण्येन तस्मै तक्षकाय तत्सन्तत्यै चाऽत्र मलयगिरिसानावाश्रयं ददौ । दत्ताश्रयस्य तक्षकस्य संततिरल्पकालेनैव वृद्धिंगता। सन्ततिस्फोटेन सञ्जातेनाऽऽहारहासेन बुभुक्षापीडिता बहवो नागा मृतिमगमन् । शिष्टान् दुर्बलशतान् नागान् गृध्रराजो वैनतेयः
स्वेच्छया गृहीत्वा भक्षयितुं प्रववृते । जीमूतवाहनः जानामि सखे ! देवो दुर्बलघातक इति । o आत्रेयः
स्वकुलस्य सर्वनाशपरिजिहीर्षया तक्षको वैनतेयमुपगम्य, 'आर्य ! एवं स्वैरभक्षणेन अस्मत्कुलं मा विनाशय । प्रत्यहं नियमेन नाग एको रक्तपटधारी गिरिशिखरे तदर्थं निर्मितं शिलाफलकं बलिपीठमध्यासिता, स च तद्दिनस्य ते आहारो भविता, मत्सन्ततिश्च
शेषिता इति तेन गृध्रराजेन सह समयः कृतः । AIM जीमूतवाहनः तथा वा ?
PAN
D
Im
O
प
m
m
में तृतीयं दृश्यम्
आत्रेयः मित्र ! सोऽयं श्वेतगिरिः हतानां नागानामस्थिसञ्चयो, वैनतेयविहितस्य
नागानां मारणहोमस्य अवशेषः । जीमूतवाहनः हन्त ! यद्यहमेकमपि नागं मृत्युसङ्कटान्मोचयितुं प्रभवेयं, तदर्थं
ममेदं क्षुद्रमनित्यं शरीरं बलिं कृत्वाऽपि यद्येकस्याऽपि नागस्योज्जीवनं संपादयितुं शक्नुयां तर्हि मां प्रसूतवत्या मन्मात्रा प्रसववेदना नैव
mil
111
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org