________________
श्रीमुनिसुव्रतदेववन्दना
चैत्यवन्दनम्
नूतनघनभूघनरुचे !, रुचिरचरित्रपवित्र ! । मुनिसुव्रत ! सुव्रतरुचि !, पाहि पापलवित्र ! ॥१॥
Jain Education International
पद्मासुमित्रानन्दनो, राजगृहीस्वामी । कच्छपलाञ्छनलक्षितो, गजवरगतिगामी
विंशतितमतीर्थङ्करः, प्रविशतु मम चित्तम् । सुकृतिसमूहधुरन्धरो, यच्छतु शुभवित्तम्
स्तवनम्
राग भैरवी
वृणु रे मुनिसुव्रतजिनराजम् । स्वामितया नतदेवसमाजं, त्रिभुवनजनसम्राजम् योगिध्येयं महिमामेयं, शान्तगुणिगणगेयम् । हृदि तं धारय दुरितं दारय, दुर्गतिपातं वारय इह संसारे सुखसंहारे, दु:खदुरितदलसारे । स्पृहसे मुक्तिं निजसुखभुक्तिं कुरु तत्सेवनयुक्तिम् त्यज संसारं सकलमसारं, स्फुरितदुरितसम्भारम् । श्रय तच्चरणं संसृतिशरणं, जन्मजरामृतिहरणम्
४०
२०
For Private & Personal Use Only
રા
મો
॥१॥ वृणु रे....
॥२॥ वृणु रे...
॥३॥ वृणु रे....
॥४॥ वृणु रे...
www.jainelibrary.org