SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ श्रीमुनिसुव्रतदेववन्दना चैत्यवन्दनम् नूतनघनभूघनरुचे !, रुचिरचरित्रपवित्र ! । मुनिसुव्रत ! सुव्रतरुचि !, पाहि पापलवित्र ! ॥१॥ Jain Education International पद्मासुमित्रानन्दनो, राजगृहीस्वामी । कच्छपलाञ्छनलक्षितो, गजवरगतिगामी विंशतितमतीर्थङ्करः, प्रविशतु मम चित्तम् । सुकृतिसमूहधुरन्धरो, यच्छतु शुभवित्तम् स्तवनम् राग भैरवी वृणु रे मुनिसुव्रतजिनराजम् । स्वामितया नतदेवसमाजं, त्रिभुवनजनसम्राजम् योगिध्येयं महिमामेयं, शान्तगुणिगणगेयम् । हृदि तं धारय दुरितं दारय, दुर्गतिपातं वारय इह संसारे सुखसंहारे, दु:खदुरितदलसारे । स्पृहसे मुक्तिं निजसुखभुक्तिं कुरु तत्सेवनयुक्तिम् त्यज संसारं सकलमसारं, स्फुरितदुरितसम्भारम् । श्रय तच्चरणं संसृतिशरणं, जन्मजरामृतिहरणम् ४० २० For Private & Personal Use Only રા મો ॥१॥ वृणु रे.... ॥२॥ वृणु रे... ॥३॥ वृणु रे.... ॥४॥ वृणु रे... www.jainelibrary.org
SR No.521009
Book TitleNandanvan Kalpataru 2003 00 SrNo 09
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2003
Total Pages154
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy