________________
श्रीकुन्थुनाथदेववन्दना - १७
चैत्यवन्दनम् कल्पितकल्पनकल्पवृक्ष! कुन्थुजिनेश्वरदेव! । निष्कामा मुनयः सदा, ध्यायन्ति त्वामेव ॥१॥ शूरनराधिपनन्दनो, गजपुरनगरीभानुः । श्रीदेवीतनयो जयतु, तनुभासुरसानुः ॥२॥ भरतभूमिभूमीपते ! लाञ्छनवरछाग ! सदा धुरन्धर शमवतां, जय जय जितराग ! ॥३॥
स्तवनम्
राग- वीरजिणंद जगत उपगारी कुन्थजिनेश्वर ! कामितपूरण -कल्पतरूपममहिमा जी । त्रिभुवनमध्ये केषांचिदपि, तव सदृक्षा नहि मा जी ॥१॥ कुन्थु... चक्रवर्तिसमृद्धिभोगी, तदपि ख्यातोडभोगी जी। योगीश्वरवृन्दैयेयोऽपि, विदितो भुवनेऽयोगी जी ॥२॥ कुन्थु.. सर्वथैव निष्परिग्रहोऽपि, भुवनेश्वरताभागी जी , वीतरागताशिरवरस्थोऽपि, स्वात्मरमणतारागी जी ॥३॥ कुन्थु.. सर्वाधिकसौभाग्यो जगति, त्वं विहरस्येकाकी जी। अर्चत्यमरगणोऽपि भवन्तं, मर्यं पुण्यविपाकी जी ॥४॥ कुन्थु..
३४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org