________________
-
6
श्रीशान्तिनाथदेववन्दना - १६
चैत्यवन्दनम् शान्तिनाथ ! शान्तिं कुरु, शान्ते ! परमनिशान्त ! । शान्ताशिव ! हर मेऽशिवं, शान्तभावविश्रान्त ! ॥१॥ मृगलाञ्छन् ! नूपविश्वसेन - कुलकमलाकरहंस ! । अचिरासुत ! गजपुरपते !, जय जय जगदवतंस ! ॥२॥ वन्दे षोडशमं जिनं, चक्रिणमष्टममेनम् । भरतक्षेत्रधुरन्धरं, प्रणतामय॑नरेनम्
રો
.
N
स्तवनम्
राग - शांतिजिनेश्वर अर्चितकेशर.. शांतिजिनेश्वर ! चन्दनकेशर -पूजितपद ! सुखकारिन् ! जी। अचिरानन्दन ! सुरहरिचन्दन-सुमनोमालाधारिन् ! । जिनवर ! जयकारिन् ! हर मम भवभयपीडां, भविनां भयहारिन् ! समयमनन्तं भ्रमता भुवने, दृष्टस्त्वं न कदापि जी। प्रबलपुण्यपरिपाक वशेन च, तव दर्शनमद्याऽऽपि । जिनवर ! जयकारिन् ! ॥२॥ तव दर्शनममृताम्बुदवर्षण - भवतर्षणसंहारि जी । सुकृताकर्षण- दुरितविकर्षण - मघमर्षणमविकारि । जिनवर ! जयकारिन् ! ॥३॥
३२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org