________________
श्रीधर्मनाथदेववन्दना - १५
चैत्यवन्दनम्
परमधर्ममतिदायिने, धर्मनाथजिनपाय । शमशर्मामृतपायिने, कर्मतापशमनाय
दारितमन्मथमर्मणे, वारितरागरसाय । धारितसंवरवर्मणे, शुभकर्मानलसाय
Jain Education International
भानुसुत्रतासूनवे, रत्नपुरीरमणाय । वज्राङ्किततनवे नमो, धर्मधुरन्धरणाय
स्तवनम्
राग - धर्मजिनेश्वर गाउं रंगशुं ...
धर्मजिनेश्वर ! वन्दे भावत - स्त्वां भवभञ्जनसेव ! जिनेश्वर ! भवचक्रेऽस्मिन्ननिशं भ्राम्यता, दृष्टो देवस्त्वमेव जिनेश्वर !
भावितभावो यस्तव पदकजे, लीनो गुणरसनेन; जिनेश्वर ! विरसे परभावे नहि रम्यते, शुद्धस्वरूपरतेन जिनेश्वर ! तव दर्शननयनाञ्जनयोगतो, विकसितनिजनयनेन; जिनेश्वर ! दृष्टा पुद्गलपरिणतिरित्वरा, नेहे किमपीह तेन ! जिनेश्वर ! त्रिभुवनविततां तव करुणालता - माश्रितवानहमद्य; जिनेश्वर ! शीतलता परमा अनुभूयते, हृदये जगदभिवन्द्य जिनेश्वर !
३०
કો
For Private & Personal Use Only
રો
"
॥१॥ धर्मजिनेश्वर..
॥२॥ धर्म...
॥३॥ धर्म....
॥४॥ धर्म....
www.jainelibrary.org