SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ श्रीधर्मनाथदेववन्दना - १५ चैत्यवन्दनम् परमधर्ममतिदायिने, धर्मनाथजिनपाय । शमशर्मामृतपायिने, कर्मतापशमनाय दारितमन्मथमर्मणे, वारितरागरसाय । धारितसंवरवर्मणे, शुभकर्मानलसाय Jain Education International भानुसुत्रतासूनवे, रत्नपुरीरमणाय । वज्राङ्किततनवे नमो, धर्मधुरन्धरणाय स्तवनम् राग - धर्मजिनेश्वर गाउं रंगशुं ... धर्मजिनेश्वर ! वन्दे भावत - स्त्वां भवभञ्जनसेव ! जिनेश्वर ! भवचक्रेऽस्मिन्ननिशं भ्राम्यता, दृष्टो देवस्त्वमेव जिनेश्वर ! भावितभावो यस्तव पदकजे, लीनो गुणरसनेन; जिनेश्वर ! विरसे परभावे नहि रम्यते, शुद्धस्वरूपरतेन जिनेश्वर ! तव दर्शननयनाञ्जनयोगतो, विकसितनिजनयनेन; जिनेश्वर ! दृष्टा पुद्गलपरिणतिरित्वरा, नेहे किमपीह तेन ! जिनेश्वर ! त्रिभुवनविततां तव करुणालता - माश्रितवानहमद्य; जिनेश्वर ! शीतलता परमा अनुभूयते, हृदये जगदभिवन्द्य जिनेश्वर ! ३० કો For Private & Personal Use Only રો " ॥१॥ धर्मजिनेश्वर.. ॥२॥ धर्म... ॥३॥ धर्म.... ॥४॥ धर्म.... www.jainelibrary.org
SR No.521009
Book TitleNandanvan Kalpataru 2003 00 SrNo 09
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2003
Total Pages154
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy