SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ श्रीअनन्तदेववन्दना - १४ चैत्यवन्दनम् श्रीअनन्तजगतीपते ! लसदनन्तगुणगेह ! । सौख्यमनन्तं देहि मे, श्येनाङ्कितवरदेह ! ॥१॥ निखिलनाकिरेन्द्रतो-उनन्तगुणाधिकरूप ! । सिंहसेनसुयशातनय !, शीतलशमजलकूप ! ॥२॥ नगरायोध्याभूपते ! ऽनन्तवीर्यबलपात्र ! अममधुरन्धर ! पाहि मां, चन्दनचर्चितगात्र ! ॥३॥ स्तवनम् राग- श्री अनंतजिनसुं करो साहेलडीयां.... प्रीतिमनन्तजिनेशितुः सखि शृणुया रे ____ कुर्वन्त्यविघटरङ्ग, हृदि तं वृणुया रे । स्वामी भुवनैतादृशः सखि शृणुया रे नैव वर्ततेऽभङ्गं हृदि तं वृणुया रे ॥१॥ त्रिभुवनजनतामोहनं सखि, यस्यासमसौभाग्यं हृदि । मनुजदनुजदेवेशतः सखित, परमातुलसद्भाग्यं हृदि. ॥२॥ निरवधिसुषमासेवधिः सखि, यो जगदनुपमरूपः हृदि ।। पश्यन् दशशतचक्षुषा सखि., तृप्यति नहि सुरभूपः हृदि. ॥३॥ . महाद० । . २८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521009
Book TitleNandanvan Kalpataru 2003 00 SrNo 09
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2003
Total Pages154
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy