________________
श्रीविमलदेववन्दना - १३
चैत्यवन्दनम् विमलनाथ निर्मलमते ! कमलसुकोमलगात्र ! । अमलहेमदेहधुते !- ऽघमलहरणजलपात्र ! ॥१॥ विनयविशदविबुधव्रजै-विज्ञेयान्तररूप ! वराहलाञ्छनधर! विभो !, कंपिलपुरवरभूप ! ॥२॥ कृतवर्मानूपकुलतिलक ! श्यामादेवीजात ! कामधुरन्धरमीश ! मे, हर रिपुकुलं सुजात ! ॥३॥
स्तवनम्
___ राग- वीर मधुरी वाणि भावे..... विमलजिनवर ! विमलशं कुरु, विमलतमगुणवृन्द ! रे विमलवचसा विमलयशसा, हसितसुन्दरकुन्द ! रे ॥१॥ विमलजिनवर..... विमलचरणं विमलकरणं, त्वां भजे विमलाङ्ग ! रे विमलवदनं विमलसदनं, विमलनयनापाङ्ग ! रे ! ॥२॥ विमलजिनवर..... विमलसमितिर्विमलगुप्तिः, पाहि मां विमलोह ! रे , च्यवनतो विमलोऽभवत्ते, भवपथो हतमोह ! रे ॥३॥ विमलजिनवर.....
२६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org