SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ श्रीवासुपूज्यदेववन्दना - १२ चैत्यवन्दनम् वासववृष्टसुवर्णतो, वासुपूज्य ! सद्वर्ण ! । भूवासववसुपूज्यभव ! नव्यविभावसुवर्ण ! ॥१॥ जननी यस्य जयाभिधा, तं सेवे विनयेन । चम्पापुरी पवित्रिता, निजजनुषा येन રો महिषाङ्कित ! निरुपममहिम ! प्रकटपमसौजन्य ! । धीरधुरन्धर ! धेहि मे, धर्मे धियमतिधन्य ! ॥३॥ स्तवनम् राग - स्वामी तुमे कांई कामण कीg ... वासववन्दितवासवचरणो, वसुपूज्यान्वयधारणधरणो । मोहनो वासुपूज्यजिनेशः, शोभनो द्युतिदीप्रदिनेशः ॥१॥ मोहनो... तव चरणे मम चेतो लीनं, दैन्यमनादिगतं च विलीनम् । GAY परभावे जाता समुपेक्षा, स्थिरतां त्वयि संप्राप्ताप्रेक्षा ॥२॥ मोहनो... सप्तरज्जुदूरेऽपि निविष्ट: भक्त्या मम मनसीह प्रविष्टः । संहर परपुद्गलगतबुद्धिं, येन लभे त्वत्सदृशविशुद्धिम् ॥३॥ मोहनो... ध्याता ध्येयो ध्यानमथैके, भेदश्छिन्नः सबलविवेके । क्षीरनीरमिव तव मम मिलितं, शश्वदभेदसमागमललितम् ॥४॥ मोहनो... २४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521009
Book TitleNandanvan Kalpataru 2003 00 SrNo 09
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2003
Total Pages154
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy