SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ श्रीशीतलदेववन्दना - १० e ॥१॥ चैत्यवन्दनम् शीतल ! शीतलया दृशा, भविकान् शीतलयन् ! । जय शीतलशमरससुधा - श्रवणं भुवि कलयन् ! नन्दाहृदयानन्दकर ! दृढरथनरपतिनन्द ! । भदिलपुरभूभामिनी - भूषण ! भविकानन्द ! श्रीवत्साङ्कितकाय ! शुद्ध - शीलसुगन्धिशरीर ! । शाम्यधुरं धर मे हृदि, धर्मं शिवतरुकीर ! ॥२॥ રો स्तवनम् राग - आदिजनं वन्दे गुणसदनम् शीतलजिनमीडे शमशीतं, भालङ्कृतवरभालं रे । शान्तसुधारसपरमनिशान्तं सालङ्कृतततुसालं रे ॥१॥ शीतलजिन.. जिनवर ! तव भुवने हतवृजिनं, सङ्गतवचनमसङ्गं रे । परदुर्मतवृन्दं जयति परं, भङ्गहितनयभङ्गं रे ॥२॥ शीतलजिन... पारङ्गत ! जिन ! मां नय पारं, साररहितसंसारं रे। कारय तव धर्मं शिवकारं, मारय दुर्मदमारं रे ॥३॥ शीतलजिन... सुरगणपूजित! तर्जितपरसुर!, भवपारग ! गतपरिभव ! रे । मानवहित ! कुर्वे गतमान - स्तव सेवां शुभसंस्तव ! रे ॥४॥ शीतलजिन... २० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521009
Book TitleNandanvan Kalpataru 2003 00 SrNo 09
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2003
Total Pages154
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy