________________
श्रीसुविधिदेववन्दना -९
चैत्यवन्दनम् सुविधिजिनेश्वर ! शुभविधे !, बहुविधपूजनपात्र ! । विविधवर्णसुमनोवजैः पूजितसुन्दरगात्र ! ॥१॥ पुष्पदन्त ! भदन्त ! शुद्ध-दन्त ! धवलरुचिकान्त ! सुग्रीवावनिपतितनय ! जय मकराङ्कित ! शान्त ! ॥२॥ काकन्दीनगरीपते !, रामादेवीजात ! । विधुरन्धर मां भववने, शिवनगरेऽशिवशात ! ॥३॥
॥१॥ वन्दे...
स्तवनम् वन्दे सुविधिजिनं गुणसदनं शशिसमवदनं मर्दितमदनं, सजलघनाघननदनम् शमवनकीरं मुनिजनहीरं, नतनिर्जरकोटीरम् । भवदवनीरं गिरिवरधीरं, गुणगौरवगम्भीरम् तनुसुकुमालं शुभशतमालं, हतपरमतघटमालम् । सुरकुसुमालङ्कृततनुमालं, मुक्तिवधूवरमालम् सुभगाकारं शुभसंस्कारं, सकलभविकशुभकारम् । गलितविकारं दुःखनिकारं, कृतदुष्कृतधिक्कारम्
॥२॥ वन्दे..
॥३॥ वन्दे...
॥४॥ वन्दे...
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org