SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ श्रीसुविधिदेववन्दना -९ चैत्यवन्दनम् सुविधिजिनेश्वर ! शुभविधे !, बहुविधपूजनपात्र ! । विविधवर्णसुमनोवजैः पूजितसुन्दरगात्र ! ॥१॥ पुष्पदन्त ! भदन्त ! शुद्ध-दन्त ! धवलरुचिकान्त ! सुग्रीवावनिपतितनय ! जय मकराङ्कित ! शान्त ! ॥२॥ काकन्दीनगरीपते !, रामादेवीजात ! । विधुरन्धर मां भववने, शिवनगरेऽशिवशात ! ॥३॥ ॥१॥ वन्दे... स्तवनम् वन्दे सुविधिजिनं गुणसदनं शशिसमवदनं मर्दितमदनं, सजलघनाघननदनम् शमवनकीरं मुनिजनहीरं, नतनिर्जरकोटीरम् । भवदवनीरं गिरिवरधीरं, गुणगौरवगम्भीरम् तनुसुकुमालं शुभशतमालं, हतपरमतघटमालम् । सुरकुसुमालङ्कृततनुमालं, मुक्तिवधूवरमालम् सुभगाकारं शुभसंस्कारं, सकलभविकशुभकारम् । गलितविकारं दुःखनिकारं, कृतदुष्कृतधिक्कारम् ॥२॥ वन्दे.. ॥३॥ वन्दे... ॥४॥ वन्दे... Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521009
Book TitleNandanvan Kalpataru 2003 00 SrNo 09
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2003
Total Pages154
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy