________________
अद्य खलु प्राकृतशिक्षानिपुणाः तिरुवालि-चक्रवति-वरदाः ।।) + टि. - १. चक्रवर्ती मूलकारिकारचनकाले जीवन्नासीत् । अधुना टिप्पणीरचनकाले
नास्ति । सप्तवर्षेभ्यः पूर्वमेव कालधर्मं गतः । मू. - इइ मह पाकिदसिक्खागुरुसिच्चपरंपरा कहिआ ।
एदेण जाव दंसिअपहेण पाउसरस्सई जयइ इइ ॥ १५ ॥ र छा. - (इति मम प्राकृतशिक्षागुरुशिष्यपरंपरा कथिता ।
एतेन यावत् दर्शितपथेन प्राकृतसरस्वती जयतीति ।।)
MAITRETIREONagariankandomurvaad
ArorammaunDesimaaCATIONSIBIANNA
20RARTomai
अधिकारात् त्रिभिर्मासैः, माठपत्यात् त्रिभिर्दिनैः । शीघ्रं नरकवाञ्छा चेत् दिनमेकं पुरोहितः ॥
AINTED
RANIPRIDIOMeroNSARSA
१३७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org