SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ (उपाहारगृहे ग्राहकेन प्रतीक्षकाय (waiter) किञ्चिद् भोजनमादिष्टम् । बहुना कालेनाऽपि तन्नाऽऽनीतम् । अतस्तेन मुख्याधिकारिणे कथितम् ।) मुख्याधिकारी किं तस्य प्रतीक्षकस्य श्मश्रु आसीत् वा? ग्राहकः तदानीं तु नाऽऽसीत् । प्रायः एतावता कालेनोद्गतं स्यात् । कथ्यते सौराष्ट्रेषु यत् लुण्टाको जोगीदासः केवलं धनिकानेवाऽपीडयत् अलुण्टत् च । यतः कुतश्चित्तेन विज्ञातमासीद् यद् दुर्गतानां पार्वे धनमेव न भवति । - मुनिधर्मकीर्तिविजयः भिक्षुकः श्रेष्ठिन् ! देहि रूप्यकमेकम् । श्रेष्ठी हन्त ! नास्ति। भिक्षुकः श्रेष्ठिन् ! केवलं रूप्यकस्यैवैकस्य प्रश्नोऽस्ति । श्रेष्ठी विना मूल्यं तस्योत्तरं ददाम्यहम् । कथं त्वयाऽहं सदा वर्ण्य ? करोम्यहमसत्यभाषणस्याऽभ्यासम्। १२९ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521009
Book TitleNandanvan Kalpataru 2003 00 SrNo 09
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2003
Total Pages154
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy