SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ - मर्म-नम -मुनिरत्नकीर्तिविजयः दूरवाणी-द्वारा बहुकालं यावत् वार्तालापं कृतवन्तौ द्वौ सुहृदौ। सहसैवैकोऽपरस्मै पृष्टवान्- भो! भवान् कुतो वदति ? स उक्तवान्- मुखात् । بلوفهد रासिनीनामकः कश्चन महान् संगीतज्ञ आसीत् । यदा स जीवन् आसीत् तदैव तस्य प्रशंसकैः तस्य मूर्ति स्थापयितुं निश्चयः कृतः । तदर्थं च धनराशिरप्येकत्रीकृता।। वृत्तान्तमेनं रासिनी ज्ञातवान् । स कस्मैचिदपृच्छत् - एतस्मिन् कार्ये कियान् व्ययो भविष्यति? एककोटिफ्रान्कमितः- उत्तरं प्राप्तवान् सः । रासिनी उक्तवान् - एतस्माद् राशेरधु मह्यं ददातु । मूर्तेः स्थानेऽहं स्वयमेवोपस्थास्यामि । १२६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521009
Book TitleNandanvan Kalpataru 2003 00 SrNo 09
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2003
Total Pages154
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy