SearchBrowseAboutContactDonate
Page Preview
Page 4
Loading...
Download File
Download File
Page Text
________________ - प्रास्ताविकम् ॥ s सप्तमस्याऽष्टमस्य च द्वयोरङ्कयोर्मध्ये दीर्घ कालव्यवधानं सञ्जातमस्ति । तदर्थं तु वयं क्षन्तव्या वाचकैः । कारणद्वयं वर्ततेऽत्रैतावति कालविलम्बे । एकं तु वयं गूर्जरप्रदेशाद् विहृत्य दक्षिणप्रदेशे बेङ्गलूरुनगरमागताः स्मः, मुद्रणकार्यं तु अहम्मदावादे प्रचलति, इति । अन्यद् मुख्यं च कारणं गूर्जरदेशे घटिता रौरवघटना मानवानुचितव्यवहारेणोत्थिता अशान्तिर्भयग्रस्तं च वातावरणं येन जनानां नित्यक्रमोऽपि विक्षिप्तः । अस्यां स्थितौ 'कोऽपराधी'त्यस्य पुनर्विश्लेषणं कृत्वा पिष्टपेषणं कर्तुं नाऽस्ति कोऽप्याशयः । बहुभिर्बहुधा बहुप्रकारैश्च तत्कृतमेव । स च नास्त्यैवाऽत्रोपायः । 'अज्ञानस्यैवाऽत्राऽपराध' इत्येव वक्तुमुचितमित्यस्ति विचारधीराणामभिप्रायः । किन्तु परिपक्वो जातोऽधुना समयोऽन्तर्निरीक्षणस्य इति तु निश्चप्रचम् । जीवनविज्ञानात् दूरं मुक्तवती मानवं भौतिकविज्ञानस्य वर्तमाना प्रगतिः । वर्तमानकालमधिकृत्य नैतद् विधानं किन्तु भारतीया संस्कृतिस्तु मूलतो जीवनविज्ञानस्य संस्कृतिरस्ति, आसीद् वा । जीवनतत्त्वमेवाऽत्र सर्वोपरित्वं भजमानमासीत् । अन्यत् किमपि कियदपि च मूल्यवत् स्यात् किन्तु न कदापि जीवनतत्त्वेन स्वल्पामपि तुल्यतां तदाप्नुवदासीत् । जीवनतत्त्वं गौणं कृत्वा नाऽन्यत् किमपि साधनीयमासीत् । किन्तु न वर्तमानकाले किमपीदृशं दृश्यते । अद्यतनी स्थितिस्तु पाश्चात्यानामनुकरणस्य फलमस्ति । गीतावचनमत्र स्मर्तव्यम्- 'परधर्मो भयावहः' इति । माता त्वेकाऽनन्यैव भवति, अन्याश्च सर्वा अपि मातश्वसारो भवन्ति । मातैव संस्कारदात्री नाऽन्या। अन्या त भवेत कदाचित स्नेहदात्री न किन्त संस्कारदात्री यो मातरं मुक्त्वाऽन्यत्राऽटति न स हितं सुखं वा साधयितुं प्रभवति । 'वन्दे मातर' मिति तु कि नाऽस्माक गौरववचनम् ? अधुना सावधानेन भवितव्यम् । दीपस्तम्भसदृशान्यार्षवचनानि । अनुसरणीयानि च तानि यथाशीघ्रम् । प्रान्ते, अज्ञानस्याऽन्धकारः सर्वतो निरस्यतु - इति प्रार्थना करणीया येन सर्वेऽपि स्वकल्याणं हितं सुखं च साधयन्तु। "शिवमस्तु सर्वजगतः परहितनिरता भवन्तु भूतगणाः । दोषाः प्रयान्तु नाशं सर्वत्र सुखी भवतु लोकः ॥" वि.सं. २०५८ ज्येष्ठकृष्णा द्वितीया कीर्तित्रयी बेङ्गलूरः infi AAAAAAAMANASARAMMNAAMILOMMERO I RALARIANRAISAIRAMMAMANASimasena Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521008
Book TitleNandanvan Kalpataru 2002 00 SrNo 08
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2002
Total Pages128
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy