________________
वन्दे.
स्तवन-त्रयम्
___ -वाचनाचार्यश्रीमद्विजयमाणिक्यसिंहसूरिः (त्रयमप्येतत् 'वन्दे मातर' मिति रागेण गीयते ।) श्रीजिनस्तवनम् वन्दे श्रीजिनम् अकलं सकलं कलितमहाबलं नित्यनिर्मलं श्रीजिनम् ॥ विश्वस्वामिनं निरुपमनामिनं, अपुनर्भवमन्दिरवासिनं; विभासिनं स्वगुणविलासिनं सुखदं शिवदं श्रीजिनम् ॥ वन्दे.
२. श्रीगौतमस्वामिस्तवनम्
वन्दे गौतमम् शमिनं दमिनं संयमिनामिनं शुद्धयोगिनं गौतमम् ॥ लब्धिमन्दिरं सुविदितसगिरं श्रीवीरजिनान्तेवासिनं महस्विनं परमतपस्विनं गुणिनं गणिनं गौतमम् ॥
वन्दे.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org