SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ वन्दे. स्तवन-त्रयम् ___ -वाचनाचार्यश्रीमद्विजयमाणिक्यसिंहसूरिः (त्रयमप्येतत् 'वन्दे मातर' मिति रागेण गीयते ।) श्रीजिनस्तवनम् वन्दे श्रीजिनम् अकलं सकलं कलितमहाबलं नित्यनिर्मलं श्रीजिनम् ॥ विश्वस्वामिनं निरुपमनामिनं, अपुनर्भवमन्दिरवासिनं; विभासिनं स्वगुणविलासिनं सुखदं शिवदं श्रीजिनम् ॥ वन्दे. २. श्रीगौतमस्वामिस्तवनम् वन्दे गौतमम् शमिनं दमिनं संयमिनामिनं शुद्धयोगिनं गौतमम् ॥ लब्धिमन्दिरं सुविदितसगिरं श्रीवीरजिनान्तेवासिनं महस्विनं परमतपस्विनं गुणिनं गणिनं गौतमम् ॥ वन्दे. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521008
Book TitleNandanvan Kalpataru 2002 00 SrNo 08
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2002
Total Pages128
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy