________________
भवता सकुटुम्बमधुनातनमेव विदेशप्रवासः कृतः । किं तत्र दारिनं दृष्टम् ?
अरे! न केवलं दृष्टं किन्त्वनुभूतमपि। अत एव त्वरया प्रत्यागता वयम् ।
___- मुनिधर्मकीर्तिविजयः
प्रातःकालादारभ्य रात्रिपर्यन्तमपि सर्वे श्रोतारो युष्माकं संभाषणं दत्तचित्तेन श्रुण्वन्ति, किन्तु पञ्चक्षणमपि मम भाषणं न भवान् श्रुणोति?
SAR
कर्णसहस्रेषु मदीयं भाषणं विभज्यते, 4 अतः तेषां श्रवणशक्तिः नाऽतीव परिश्राम्यति । किन्तु तव भाषणं तु | एकेनैव मया श्रूयते।
१०४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org