SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ भवता सकुटुम्बमधुनातनमेव विदेशप्रवासः कृतः । किं तत्र दारिनं दृष्टम् ? अरे! न केवलं दृष्टं किन्त्वनुभूतमपि। अत एव त्वरया प्रत्यागता वयम् । ___- मुनिधर्मकीर्तिविजयः प्रातःकालादारभ्य रात्रिपर्यन्तमपि सर्वे श्रोतारो युष्माकं संभाषणं दत्तचित्तेन श्रुण्वन्ति, किन्तु पञ्चक्षणमपि मम भाषणं न भवान् श्रुणोति? SAR कर्णसहस्रेषु मदीयं भाषणं विभज्यते, 4 अतः तेषां श्रवणशक्तिः नाऽतीव परिश्राम्यति । किन्तु तव भाषणं तु | एकेनैव मया श्रूयते। १०४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521008
Book TitleNandanvan Kalpataru 2002 00 SrNo 08
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2002
Total Pages128
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy