SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ सोऽपि नद्याः जिनचैत्यस्य श्रेष्ठगृहस्य चैव मार्गमभिजानाति नाऽन्यम् । I अश्वोऽपि श्रेष्ठन गृहे शोभनरीत्या परिपाल्यते । तेन च सोऽधिकं पुष्टो दीप्तश्चाऽभवत् । यथा यथा च सोऽश्वः पुष्टो बलिष्ठश्च भवति तथा तथा राज्ञो राज्यस्य च प्रभावोऽपि वर्धते । एवं च तस्य यशस्तद्रराज्ये च सुखसमृद्धयोऽपि सततं प्रावर्धन्त । जितशत्रोः शत्रुनृपतयोऽपि तदभिज्ञाय चिन्तिता जाता यद् - " कथमस्य राज्यं प्रतिदिनं धनधान्यसुखयशःप्रभावादिनाऽभिवर्धतेऽस्माकं च राज्यानि तत्तस्वरूपेण हानमाप्नुवन्ति ? नागरा अप्यस्माकं राज्यभूमिं त्यक्त्वा तस्य राज्यं श्रयन्ते । पण्डितजना अपि नाऽत्र स्थातुमुत्सहन्ते । धार्मिकवृत्तयो जना अप्येवं वदन्ति यद् वयं तत्राऽऽध्यात्मिक शान्तिं प्राप्नुमः तत्रत्यं वातावरणमपि सौख्यप्रदमस्ति' इति । व्यापारिणोऽपि तत्राऽधिकं धनलाभं दर्शयन्ति । एवमेव तु सुज्ञानां जनानामभाव एव भविष्यति । किमस्य रहस्यम् ? - इति । " अथ शत्रुनृपतीनां सभा सम्मीलितैकत्र । सर्वेऽप्येतद्रहस्योद्घाटनार्थं स्वस्वकल्पनाश्वान् धावयन्ति किन्तु न कथमप्यन्तं प्राप्नुवन्ति । तावदेको विद्वान् प्रधानो राजन्यमुद्दिश्यैवमुक्तवान् - 'जितशत्रोः राज्ये विद्यते एव यत्किञ्चिदपि वस्तु यच्च मङ्गलस्वरूपं स्यात् । तस्यैव चेतादृशः प्रभावोऽस्ति यदर्थं च वयं सर्वेऽपि चिन्तिताः स्मः । तच्च शोधनीयमेवाऽस्माभिः । चारपुरुषाश्च तत्र प्रेषितव्याः, ये तत् तत्सदृशं च यत्किमपि तत्र विद्येत तन्मार्गयेयुः । पश्चादेव कमप्युपायं चिन्तयिष्यामः' इति । भूपतिभिराज्ञप्ताः स्पशाश्च प्रविविशुर्जितशत्रोर्नगरे । एकश्चतुर: स्पशो धर्मशालामुवास । तत्र चाऽऽगच्छद्भिर्विविधवर्गीयैर्जनैः सह तेन मित्रता स्थापिता । स्वयं च रत्नमणिमौक्तिकादीनां विक्रेताऽस्ति इत्येवंरूपो विश्वासोऽपि तेन जनमानसे निर्मितः । सन्ति च बहुमूल्यानि प्रभावाढ्यानि च रत्नादीनि मम सविधे - इत्यप्युद्घोषितं तेन । स्वल्पमूल्येनैव च स रत्नादीन्यपि विक्रीणाति । एवं च कृत्वा विविधजनेभ्यः सकाशात् विविधवृत्तान्तानापि जानाति । प्रतिदिनं तस्य मित्रसमूहो वृद्धिं प्राप्नोति । एकदा च तत्समूहे राज्ञोऽश्वपरीक्षकोऽपि समागतवान् । चारपुरुषाय च तस्य मैत्री अरोचत। शनैःशनैश्च प्रवृद्धा मैत्री । प्रतिदिनं तौ प्रभूतसमयं सार्द्धमेव तिष्ठतः । एकदा स चारपुरुषस्तस्मै द्वे रत्नेऽर्पयित्वा - 'य: कश्चिदपि एतयोः रत्नयोः स्वामी भवति तस्य कीर्तिः Jain Education International ९४ For Private & Personal Use Only www.jainelibrary.org
SR No.521008
Book TitleNandanvan Kalpataru 2002 00 SrNo 08
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2002
Total Pages128
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy