SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ 'येन केनाऽप्युपायेन मया तत्र गन्तव्यमेवेति कृतनिर्धारः स ततो गुप्तरीत्या निर्गत्य बहिर्गमनानुभववैकल्येऽपि स्वमतिचातुर्येण सर्वं सम्पाद्य गुरुवर्याणां चरणकमलयोः समुपस्थितोऽभवत् । पूज्यगुरुवराणां नयनसुधाञ्जनकल्पेन पुण्यदर्शनेन वचोऽतिगामानन्दानुभूतिं सोऽन्वभवत् । पूज्यगुरुभिरपि वात्सल्यपूर्णदृष्टिपातेन मधुरवचोभिश्च स भृशं सन्तोषितः । कतिपयदिवसैः भूयो भूयो विचार्य मनसा निर्धारितं कार्यं सुष्ठुरीत्या सम्पन्नम् - इति विचारयतोऽमृतलालस्य मनसि मुहुर्मुहुः हर्षोद्वारा : समायान्ति स्म । नाऽमात् तस्य चित्ते आनन्दः । इतस्तस्य स्वजना गृहान्तर्बहिश्च तमलभमाना, 'नूनं स गुरूणां सविध एव गतो भवेद्' इति विमृश्य कर्पटवाणिज्यपुरं सम्प्राप्ताः । तान् सर्वान् दृष्ट्वाऽमृतलालेन चिन्तितं 'यत् सम्भावितं तदेव जातमिति नाऽत्र किमप्याश्चर्यकरमेतत् । ' तैः पृष्टम् - 'रे! कथं कमप्यनापृच्छ्यैव सहसाऽत्राऽऽगतोऽसि ?' एतन्निशम्याऽमृतलालेनाऽपि विना क्षोभं प्रत्युत्तरं दत्तम् - ‘गुरुभगवतां दर्शनोत्कण्ठयैवाऽत्राऽऽगतोऽस्मि ।' ते च तम्– 'त्वादृशस्य विनीतस्यैवं करणं नोचितम् । यत्किमपि कार्यं त्वया कर्तव्यं भवेत् तदस्माकमनुमत्यैव करणीयं, नैवमेव' इति कथयित्वा तमादाय राजनगरमायाताः । ततो निःसृत्य तारङ्गातीर्थयात्रां कृत्वा गृहमुपेताः । गृहागमनानन्तरं स्वजनैरमृतलालस्य रक्षणाय विशेषरूपेण सज्जता विहिता । कतिचिद् दिवसानन्तरं जनकादिना किमपि विचार्य अमृतलाल: भावनगरनगरे धार्मिकाध्यापकस्य निजज्येष्ठबान्धवस्य श्रीशामजी - इत्यस्य समीपे प्रेषितः । तत्र गमनमपि तस्य इष्टं वैद्योपदिष्टमिव सञ्जातम् । ज्येष्ठभ्राता हि तदा भावनगरे सुविश्रुत आसीत् । तन्नगरवास्तव्या भूयांसो बुद्धिशालिनस्तत्त्वजिज्ञासवश्च प्रतिदिनं तस्य पार्श्वे समागत्य धार्मिकाध्ययनं संस्कृताध्ययनं च कुर्वन्ति स्म । अमृतलालस्याऽपि तत्समीपे निवासो भूरितरलाभजनको जात: । अध्ययनं तु तत्र तेन विहितमेव किन्तु तत्समागमतः तस्योत्तमसंस्कारप्राप्तिः वैराग्यभावाभिवृद्धिरपि सम्यक्तया सञ्जाता । कतिपयदिनानन्तरं स पुनरपि बोयदनगरं समायातः । अनुकूलसंयोगप्राप्तिः नीतिशास्त्रेऽप्येवमुच्यते यद् 'यस्य भावि सुन्दरं वर्तते तस्य सहजतया सानुकूलाः संयोगा: सम्पद्यन्ते । अमृतलालस्याऽपि एवमेव जातम् । ग्रामानुग्रामं विहरन्त एकदा पूज्याचार्यप्रवरश्रीमद्विजयनीतिसूरीश्वरास्तत्र समाजग्मुः । तैरमृतलालस्य वृत्तान्तः कुतोऽपि विदित्वा वन्दनार्थं Jain Education International ४८ For Private & Personal Use Only www.jainelibrary.org
SR No.521007
Book TitleNandanvan Kalpataru 2001 00 SrNo 07
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2001
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy