SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ 1880 NAUR HITENAP D किशोरगीतम् कर्तुमिच्छसि नाम लोके । ___ डॉ.आचार्यरामकिशोरमिश्रः ISRO अवगुणान् कृत्वा हि दूरे सद्गुणान् हृदये निधाय । दुर्जनांस्त्यक्त्वा हि मनसा सङ्गतिं महतां विधाय । सदा सहयोगं कुरुष्व नृणामन्येषां च शोके। कर्तुमिच्छसि नाम लोके ॥१॥ यदि करिष्यसि गुरुजनानां महापुरुषाणां च मानम् । तर्हि त्वां प्रति सर्वलोकाः सर्वदा दास्यन्ति ध्यानम् । निर्धनानां भव सहायक आर्थिक सङ्कटे स्तोके। कर्तुमिच्छसि नाम लोके ॥२॥ सोदरैः सह भरततुल्यं सदा व्यवहारं कुरुष्व । लोकनारी मातृतुल्यां स्वसृसमानां वा भजस्व । सज्जना: सत्पथमयन्ते तादृशा वद सन्त्यहो! के? कर्तुमिच्छसि नाम लोके ॥३॥ ये च मन्यन्ते मनुष्याः परधनं वै मृत्समानम् । शासका: साधवस्तेषां बुधा अपि कुर्वते मानम् । तादृशो भव, यतः सर्पा अवक्रा गच्छन्तु रोके। कर्तुमिच्छसि नाम लोके ॥४॥ (१) स्तोके - अल्पे (२) रोके - विले ३८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521007
Book TitleNandanvan Kalpataru 2001 00 SrNo 07
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2001
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy