SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ पत्राम्..... एच्. वि. नागराजराव् clo, 9th cross, Navilu Raste Kuvempunagar, Mysore-570023 नन्दनवनकल्पतरूं मितिरहितानन्ददं प्रीत्या। मह्यं प्रेषितवत्यै कीर्तित्रय्यै नमो वच्मि ॥१ नन्दनवनकल्पतरूं गैंबाणीलेखपत्रसम्पन्नः । कुरुतां भारतवर्षं नितान्तमाप्तहर्षमाकल्पम् ॥२ कीर्तित्रयीं नतोऽस्मि । नन्दनवनकल्पतरुनामकं भवत्सम्पादितमयनपत्रमतीवाऽरोचतास्मभ्यम् । विशेषतोऽस्मिन् न केवलं देववाणीरूपायाः संस्कृतभाषायाः प्राधान्यमपि तु आगमवाणीरूपाया अर्धमागधीभाषाया अप्युचितं स्थानं मानं प्राधान्यं च वर्तते । अधिकाधिकमस्मिन् पत्रे जैनशासनस्य आध्यात्मिक-वैज्ञानिकवैशिष्ट्यनिरूपका लेखाः प्रकटीभवन्तु इति सम्प्रार्थ्य विरमामि। भवतामतीवानुग्राह्योऽहम् । वैराग्यरतिविजयः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521007
Book TitleNandanvan Kalpataru 2001 00 SrNo 07
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2001
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy