________________
आराहगो हवेज्ज। __ अह एयाए भावपूयाए सम्मं आराहणेण अज्झवसाओ पसत्थो हवए। पसत्थज्झवसाएण चेव कम्मक्खओ हवइ तओ य समत्तकम्मक्खए निव्वाणं हवइ । अओ एया भावपूया चेव साहूणं सम्मया इट्ठा य।
मण्णे, भावपूयाए एत्तियवण्णणेण तुज्झ संतोसो हवेज्ज । अण्णया, पूयाए अणंतरं किं कायव्वं ति चिंतेमो त्ति सं ॥
अकए वि कए वि पिए पियं कुणंता जयंमि दीसंति । क्यविप्पिए वि हु पियं कुणंति ते दुल्लहा सुयणा ॥
(वज्जालग्गम्मि)
१०६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org