SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ मन्त्री संमाजिक स्वामिन् ! कथमहं मम दुःखस्य दुःसहनीयस्य निमित्तं निवेदयेयम् ? नाऽहं राज्ञो निधनेन दुःखिताऽस्मि भोः ! ( स्वहस्तगृहीतमभर्कं निर्दिश्य) अस्य अग्रजावुभौ राजभटैः शत्रुं प्रति योद्धुं नीतौ । तत्र तौ पराक्रमेण युध्यमानौ शत्रुणा निहतौ। परं एष हीनभाग्यो वराकः कनीयानिति मत्वा राजभटैः युद्धाय न नीतः, तमत्रैव गृहे त्यक्त्वा निर्जग्मुः । तमेनं वञ्चितवीरस्वर्गं व्यर्थजन्मानं भाग्यं वीक्ष्य भृशं दुःखिताऽस्मि भोः ! (साश्चर्यं) ज्ञातमिदानीम् । प्रतिबुद्धोऽस्मि । अत्र राज्ये आबालगोपा सर्वेऽपि, मामेकं विहाय, मोहजितो विराजन्ते । न जाने कदा अहमपि मोहजित् स्याम् । तदर्थमहं महात्मानं उपगच्छामि । (निःसरति ।) मन्त्री भार्यां जीर्णकुटीरान्निस्सरन्तीं हस्तगृहीतपुत्रकां, भृशं स्वोरसि प्रहृत्य रुदतीं, परिलक्ष्य-) , अयि ! कुतस्त्वमेवं दुःख्यसि भद्रो ? किं कारणमेवमुरसि प्रहृत्य तारमाक्रोशन्ती रोषि ? प्रियबन्धुवियोगोऽन्यद् वा दुःसहं संकष्टं त्वां समापतितं वा ? तव प्रभोः, दीनश्रमिकजनबन्धोः राज्ञो निधनादेवं दूयमानहृदया दु:खिताऽसीति सम्भावये। सहस्व कष्टं तावद् मुग्धे ! । महाशनो मृत्यू राजा इति रङ्कः इति तारतम्यं न धत्ते। सर्वं प्राणिजातं सः निर्दयं ग्रसते । तद् मर्षय तावद् दुःखं मातः!। Jain Education International मोहजित अथवा प्रेमपरीक्षा नाम रूपकं समाप्तम् । ९४ For Private & Personal Use Only www.jainelibrary.org
SR No.521006
Book TitleNandanvan Kalpataru 2001 00 SrNo 06
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2001
Total Pages120
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy