________________
मन्त्री
संमाजिक स्वामिन् ! कथमहं मम दुःखस्य दुःसहनीयस्य निमित्तं निवेदयेयम् ? नाऽहं राज्ञो निधनेन दुःखिताऽस्मि भोः ! ( स्वहस्तगृहीतमभर्कं निर्दिश्य) अस्य अग्रजावुभौ राजभटैः शत्रुं प्रति योद्धुं नीतौ । तत्र तौ पराक्रमेण युध्यमानौ शत्रुणा निहतौ। परं एष हीनभाग्यो वराकः कनीयानिति मत्वा राजभटैः युद्धाय न नीतः, तमत्रैव गृहे त्यक्त्वा निर्जग्मुः । तमेनं वञ्चितवीरस्वर्गं व्यर्थजन्मानं भाग्यं वीक्ष्य भृशं दुःखिताऽस्मि भोः !
(साश्चर्यं) ज्ञातमिदानीम् । प्रतिबुद्धोऽस्मि । अत्र राज्ये आबालगोपा सर्वेऽपि, मामेकं विहाय, मोहजितो विराजन्ते । न जाने कदा अहमपि मोहजित् स्याम् । तदर्थमहं महात्मानं उपगच्छामि । (निःसरति ।)
मन्त्री
भार्यां जीर्णकुटीरान्निस्सरन्तीं हस्तगृहीतपुत्रकां, भृशं स्वोरसि प्रहृत्य रुदतीं, परिलक्ष्य-)
,
अयि ! कुतस्त्वमेवं दुःख्यसि भद्रो ? किं कारणमेवमुरसि प्रहृत्य तारमाक्रोशन्ती रोषि ? प्रियबन्धुवियोगोऽन्यद् वा दुःसहं संकष्टं त्वां समापतितं वा ? तव प्रभोः, दीनश्रमिकजनबन्धोः राज्ञो निधनादेवं दूयमानहृदया दु:खिताऽसीति सम्भावये। सहस्व कष्टं तावद् मुग्धे ! । महाशनो मृत्यू राजा इति रङ्कः इति तारतम्यं न धत्ते। सर्वं प्राणिजातं सः निर्दयं ग्रसते । तद् मर्षय तावद् दुःखं मातः!।
Jain Education International
मोहजित अथवा प्रेमपरीक्षा नाम रूपकं
समाप्तम् ।
९४
For Private & Personal Use Only
www.jainelibrary.org