________________
अनायोजनेन अलब्धावकाशानि कोष्ठागारेषु शटन्ति, कुथ्यन्ति (कानिचित् च व्यवस्थापकानां गृहेषु अपि प्राप्तानि इति श्रूयते), एकतः प्रकृति-ताण्डवम् अन्यतः प्राकृत-ताण्डवम् इतो व्याघ्रः इतस्तटी भयवशातैः जनैः अपिहितेभ्यः गृहेभ्यः आपणेभ्यश्च चौर्य विधीयते चौरैरपि आरक्षकैरपि (सर्वासु अपि परिस्थितिषु स्वार्थः साधितव्यः एव न वा ?) जनानां जीवनानि धनानि च हन्त ! अरक्षितानि !! तथाऽपि रणे निर्झरप्रवाह: इव,
२८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org