SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ अनायोजनेन अलब्धावकाशानि कोष्ठागारेषु शटन्ति, कुथ्यन्ति (कानिचित् च व्यवस्थापकानां गृहेषु अपि प्राप्तानि इति श्रूयते), एकतः प्रकृति-ताण्डवम् अन्यतः प्राकृत-ताण्डवम् इतो व्याघ्रः इतस्तटी भयवशातैः जनैः अपिहितेभ्यः गृहेभ्यः आपणेभ्यश्च चौर्य विधीयते चौरैरपि आरक्षकैरपि (सर्वासु अपि परिस्थितिषु स्वार्थः साधितव्यः एव न वा ?) जनानां जीवनानि धनानि च हन्त ! अरक्षितानि !! तथाऽपि रणे निर्झरप्रवाह: इव, २८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521005
Book TitleNandanvan Kalpataru 2001 00 SrNo 05
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2001
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy