SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ सुद्धं संजमं आराहइ। ____ अह एगया गोअरचरियाए एगम्मि गामम्मि भमंतो सो अइमुत्तओ मुणी एगाए वुड्ढाए हसंतीए भणिओ - रे खुड्डगमुणे ! किं तुमए अकाले च्चिअ उच्छूरो कओ? किं णच्चा तुमए एयम्मि बालत्तणच्चिअ चारित्तं गहीअं? एवं अउव्ववाणीए निअहिअयम्मि अईव अच्छरिअं पत्तो सो खुइडगो अइमुत्तमुणी भणीअ - "जं जाणामि तं न जाणामि" एयं सोच्चा विलक्खीभूयाए अच्छरिअं च पत्ताए ताए वुड्ढाए तेण मुणिणा भणिअस्स भावत्थमजाणंतीए भणियं - रे खड्डगमुणे ! तुमए किं भणिअं? अहं तए भणिअस्स वयणस्स अत्थं जाणिउं असमत्था म्हि । तया सो रवडगो वि निअकहिअस्स वयणस्स अत्थं अब्बवी - रे वुड्ढे! वयग्गहणे सकाले बालत्तणे वि को उच्छूरं कुज्जा? | जंजाणामि तं मरणं कस्सि पि वरिसे अवस्सं भविस्सइ त्ति, इइ मए संसारदुहमुत्तीए सकालेऽवि बालत्तेण वयं गहिअं अत्थि । उच्छूरो तु सो कालो तया एव जाणिज्जइ जया नाणं हवइ । तं नाणं तु मम अज्झ वि पत्तं नत्थि । इअ मया भणिअस्स वयणस्स रहस्सं णेयं । तं पच्चुत्तरं सोच्चा अच्छारिअं पत्ताए ताएं वुड्ढाए हिअअम्मि चिंतिअं। अहो एएण खुड्डगेण मुणिणा सव्वमेव भणिअं। इइ विचिंतिऊण ताए साविगाए तस्स अइमुत्तमुणिणो समीवे हासकयस्स अवराहस्स खमाजायणपुव्वयं सम्मत्तमूलाई बारह सड्ढवयाई अंगीकयाइं । अइमुत्तो खुड्डगो वि सुद्धान्नपाणं गवेसिऊण धम्मसालाए गओ। __ अह एगया सो खुड्डगो कईहिं मुणीहिं सद्धि देहचिंतत्थं बाहिरं भूमीए गओ । तत्थ वरिसाकालत्तणेण लहुगड्डाइँ जलपुण्णाणि अभविसु । तेसु जलपुण्णगड्डेसु नगरस्स बाला नियनियपत्तपवहणाणि तारेन्ता अरमिंसु । एवं रमन्ते ते बाले दट्ठण सो अइमुत्तमुणिवरो वि नियबालचावल्लसहावओ सकीयकट्ठपत्तं तेसु गड्डेसुं तारन्तो तेहि बालेहिं सह कीलं काउं पवत्तो । पच्छा बोल्लिअंच रे बाला ! पासह पासह ममावि इमा नावा जले तरेइ ! एवं बालेहिं सह कीलन्तं तं मुणि दट्ठण ते थेरमुणिणो तं निवारिऊण तेण सह उवस्सये समागया। तओ संझाए आवस्सयं काउं अइमुत्तुसंजुत्ता ते सव्वेवि मुणिणो सिरिमहावीरपहुणो समीवे समागया । तत्थ च पहुं पयाहिणं किच्चा पणमिऊण य सव्वे ते मुणी तं अइमुत्तखुड्डगं पुरओ काऊण पहुं विण्णाविंसु । भयवं! इमो अइमुत्तो सिसुत्तणाओ दिक्खाए अणरिहो संभाविज्जइ, इअ ७ ८९ er Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521004
Book TitleNandanvan Kalpataru 2000 00 SrNo 04
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2000
Total Pages98
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy