________________
-
Non
- -
प्राकृताविभाग
सिरिअइमुत्तमुणिचरियं ।
- विजयभद्रसेनसूरिः कयाणेगणमक्कोऽवि नियं णिदंतो भावओ। ईरियावहियाए सिद्धो अइमुत्तो महामुणी ॥ १ ॥
पेढालणामे महाणयरे सिरिविजयाभिहो राया रज्जं करीअ । तस्स सुसीलसालिणी सिरिमई अभिहाए रायपत्ती आसी। दोण्णि अवि रंपई जिणधम्मे कुसला होत्था । दाणसील-तव-भावणा-पूजा-पहावणा-अमारिघोसणा सत्तक्खेत्तीए अप्पणिज्जधणवावाइयं पुण्णकज्जं कुणन्ति ।
अप्पसिरिसंजुआ जेऽवि दाणं कुणंति अणेगसो। . नियसत्तिं पयडीकिच्चा ते धण्णा दाणीणं णेया ॥ २ ॥
धम्मकज्जाइं कुणंताणं तेसिं दुण्हं एगो सुहलक्खणोवेओ पुत्तो अभू । तस्स पुत्तस्स जम्मोच्छवं काऊण राएण अइमुत्त त्ति नामं दिण्णं । कमेण सो वुड्ढिं पावतो अट्ठवरिसो जाओ।
एगया समवयंसेहि सद्धि रच्छाए रमन्तो आसी । इओ गोअरचरियाए तत्थ वियरंतं सिरिगोयमसामि गणहरेंदं दइटु सो अइमुत्तकुमारो हिट्ठो संतो पणमिऊण भणीअ - हे भगवंत ! के तुम्ह ! केण कारणेण च एत्थ विहरेह ? तेहिं भणिअं - अम्हे समणा म्हो । सुद्धाहारं गवेसेउं विहरामो । अइमुत्तेण कहिअं - तो हे भयवं ! मज्ह गिहे समागच्छेह । 'मे जणणी तुम्हाणं सुद्धाहारं देस्सइ' इइ भणिऊण हत्थं गहिऊण सो गोयमसामि नियगेहे समाणीअवंतो। तस्स माआए वि भगवंतं सिरिगोयमसामि समागयं पेच्छिऊण अईव हिट्ठाए मोयगाइसुद्धाहारो तेसिं पडिलंभिओ।
अह तओ पइणिवटतं सिरिगोयमसामि अणुगच्छिऊण अइमुत्तो भणीअ-भयवं-अहं भवारिसो होउं इच्छामि । तया गोयमेण भणिअं-भो अइमुत्त ! तुमं अज्ज वि बालो सि, जईण दिक्खा दुक्करा अस्थि । अओ तए वयपालणं सुदुक्करं संभाविज्जइ। " तव-किरियामणोगुत्ति-विणयादिसुकम्मेहिं चारित्तं दुक्करं बालत्तणे नज्जइ न इह संसओ।" तं सोच्चा अइमुत्तेण भणिअं-भयवं! णाहं बालो णूणं महव्वयडिवत्तीए तुम्ह सरिसो भविस्सं, अओ मं
७ ८७ ला
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org