SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ प्राकृताविभाग संवेगमंजरीकुलयं - मुनिकल्याणकीर्तिविजयः जाणतो अणुहवंतो वि य पावकम्माणं कडुअं विरसं च विवागं जीवो ताई निस्संकं आयरइ तं तु महंतं अच्छरियं ति कहेइपिच्छसि ताव सयं चिय निसुणेसि सत्थेसु पावकम्माणं । कडुअं विवागमायरसि तह वि रे! पावकम्माइं ॥११॥ अन्वयः रे (जीव ! तं) ताव सयं चिय पावकम्माणं कडुअं विवागं पिच्छसि सत्थेसु य निसुणसि, तह वि पावकम्माइं आयरसि? । भावार्थः रे जीव ! एत्थ संसारंमि जे जीवा हिंसाईणि पावकम्माई आयरंति ते तेसिं फलत्तणेण बंध-वधच्छेआईणि अवस्सं पावेंति, इइ तं धम्मसत्थेसु पढसि गुरुमुहाओ निसुणेसि य, तं तु कामं; किं तु सयमेव पिच्छसि जं एसो हिसं काउं विविहाइं दुक्खाइं पत्तो, एसो मुसं वयंतो लोए अवीससणिज्जो जाओ एसो य चोरियं काउं एरिसं दंडं पत्तो त्ति । तहा तं सयमवि कयाइ किंचि पावकम्मं आसेविऊण तस्स विरसं फलं अणुहवसि । तह वि रे निब्भीअ ! तं सव्वं भयं चइऊण पावकम्माइं आयरंतो न लज्जेसि तं तु महंतं अच्छेरं । ' एत्थ संसारे किर वेरग्गस्स कारणाई सव्वहा सुलहाई, तह वि जीवो न पडिबुज्झइ वेरग्गं च न पावेइ त्ति निदरिसइ कइया वि किंपि संपप्प कारणं जायइ जह विरागो । खणमेगं सो जइ तुह सया वि ता किं न पज्जतं? ॥१२॥ अन्वयः (जीव!) कइया वि किंपि कारणं संपप्प तुह जह एगं खणं विरागो जायइ, सो (विरागो) जइ सया वि (हवेज्ज) ता किं न पज्जत्तं? भावार्थः रे जीव ! इह भवे अकालमच्चु-रोगा-गिट्ठसंजोग-इट्ठवियोगाईणि वेरग्गस्स निमित्ताई पए पए लब्मति । अह कयाइ एयाइंदठु तुज्झ चित्तंमि खणमेत्तकालं पि वेरग्गस्सुब्भवो हवइ, जहा-एयं सव्वमणिच्चं खणियं असासयं च । न केणा वि अत्तणो कज्जं सिज्झइइच्चाई । किं तु खणद्धमत्तेण वि तं सव्वं पि वेरग्गं मेहजालं पवणेण व रागाइणा विणस्सइ तुज्झ चित्ताओ। ता एसो विरागो तुह चित्ते सया वि थिरीहवेज्ज-तं किं न पज्जत्तं? अस्सि N७ ८२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521004
Book TitleNandanvan Kalpataru 2000 00 SrNo 04
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2000
Total Pages98
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy