________________
मर्म-नर्म
आचार्यः रमण, गवि गोपाले च को भेदः? रमणः गुरुदेव ! गौः शुद्धदुग्धं ददाति, गोपालश्च जलमिश्रितं दुग्धं ददाति ।
on.
सोहनः भोः ! मोहन ! त्वं कथं सोपनेत्रः स्वपिषि? मोहनः स्वप्नं सुस्पष्टं द्रष्टुं तथा करोम्यहम्।
रमेशः पितः, अस्माकं शिक्षकः किमपि न वेत्ति । पिता अहो ! किमपि न वेत्ति सः? तत्तु सर्वथाऽसम्भवम् । रमेशः पितः , सत्यमेव वदाम्यहम् , स पाठशालायां
निरन्तरमस्मभ्यं एव प्रश्नान् पृच्छति । यदि स किञ्चिदपि जानीयात्तदा केन कारणेन अस्मभ्यं एतादृशान् प्रश्नान् पृच्छेत् ?
- साध्वीश्रीयुगन्धराश्री
19 ७८ eve
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org