SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ मर्म-नर्म आचार्यः रमण, गवि गोपाले च को भेदः? रमणः गुरुदेव ! गौः शुद्धदुग्धं ददाति, गोपालश्च जलमिश्रितं दुग्धं ददाति । on. सोहनः भोः ! मोहन ! त्वं कथं सोपनेत्रः स्वपिषि? मोहनः स्वप्नं सुस्पष्टं द्रष्टुं तथा करोम्यहम्। रमेशः पितः, अस्माकं शिक्षकः किमपि न वेत्ति । पिता अहो ! किमपि न वेत्ति सः? तत्तु सर्वथाऽसम्भवम् । रमेशः पितः , सत्यमेव वदाम्यहम् , स पाठशालायां निरन्तरमस्मभ्यं एव प्रश्नान् पृच्छति । यदि स किञ्चिदपि जानीयात्तदा केन कारणेन अस्मभ्यं एतादृशान् प्रश्नान् पृच्छेत् ? - साध्वीश्रीयुगन्धराश्री 19 ७८ eve Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521004
Book TitleNandanvan Kalpataru 2000 00 SrNo 04
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2000
Total Pages98
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy