SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ वाचकानां प्रतिभाव: ................ ............ कोऽयं नन्दन-वन-कल्प-तरुः ! प्रबन्धाः - अरैयर् श्रीरामशर्मा यादवाद्रिः कोऽयं ? अयं नन्दनवनकल्पतरुः । क्व तरुः ! क्व तरुः ! हन्त ! भारते वर्षे सर्वत्र परमाणुविद्युद्योजनाभिः तरवः हताः, प्रहताः, निहताश्च । हन्त क्क हिताः ! क विहिताः ! स्थावराणां नाशे जङ्गमाः न जीवन्ति इति जीवमयेऽस्मिन् इयत्यपि जगति इयत्यपि नीतिः नानुसृता । हन्त ! जीवचिन्तैव विज्ञानिभिः त्यक्तप्राया, तन्मात्रानुसारिभिः राजकीयैश्च । अस्तु नाम; कोऽयं कल्पः ? विश्वरक्षणे तु असमर्था एवाद्य सर्वे मानवव्यापाराः राष्ट्रीकृताः । विश्वस्य नाशे परस्परहार्दिकसम्बन्धनाशे च बद्धपरिकराः सर्वेऽपि हन्त ! क्लृपू सामर्थ्य इति हि धातुः, एवञ्च कोऽपि कल्प एव नास्ति। अस्तु नाम; क्वनु वनम् ? तरूणां एव अभावे तेषां वा विरलत्वे वनं कुत्र लभ्येत ? वनषण संभक्तौ इति हि धातुः, वन्यते विभज्यते खण्ड्यते पुनर्वर्धनाथ परोपकारार्थ चेति हि वनम् । कृतकवनानि दूरे विचारात् सन्तु; कागजकरणार्थं गजवनान्येव सद्वंशबहुलानि तत्र तत्र कारुस्थानीयैः राजकीयैर्खण्टाकैर्लुण्ठितानि । अदान्ताः दन्तचोराः, अशर्माणश्चर्मचोराः, धनकनकखनिरत्नचोराश्च निरपघनाः अदृश्या एव । चन्दनवनानि सन्तु नाम दूरे विचारात्, चन्दनतरुरपि न दृश्यते मलयेषु का कथाऽन्यत्र ! क्क वनम् ! किं वनम् ! सिकता-सिमेण्टशर्करारचितानि लोह-काच-पलास्तिकमयानि सर्वत्र सगर-नगर-वनानि। हन्त ! हन्त ! सदृक्षवनानि कथायामेव श्रोतव्यानि जातानि । यथाः - आ भारतं दश वनानि नैमिष-द्वैतविन्ध्य-दण्डक-गजारण्यादीनि कैर्वा निर्दिश्य निर्दिश्य इदमियद्विस्तारं, इदमियदुन्नतं, इदमियत्प्रभावं इदमियज्जंगमरक्षं इदमियत्समृद्धं इति वर्णयितुं इदानीं अवशिष्टानि ? सत्येवं, क नन्दनम् ! किं वा नन्दनम् ! कथं वा नन्दनम् ! 'राकेट्' इति प्रसिद्धानां रैखेटानां, उपग्रहाख्यानां विमानानां च प्रभावेन मानवः चन्द्रलोकादीन् गत्वा गत्वाऽपि न किञ्चित् दृष्टवान्। पुराणेषु शास्त्रेषु काव्येषु च प्रतिपादितं नन्दनवनम्। स्वर्गे हि नन्दनं वनम् । तत्रैव खलु कल्पतरुः। न खलु, न खलु, सर्वमेतत् काल्पनिकं विज्ञानिभिः अनङ्गीकृतम् । विज्ञानयुगो हि प्रवर्ततेऽद्य । प्रवर्तताम्, प्रवर्तताम् । प्रतिदिनं जीवहिंसाया एव प्रवर्तते खल्वयम्। 'दशसूनासमश्चक्री, दशचक्रिसमो ध्वजी। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521003
Book TitleNandanvan Kalpataru 2000 00 SrNo 03
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2000
Total Pages102
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy