SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ संप्राप्ता अनेके प्रसङ्गा जीवने समाधिभावात् विचलितकारकाः। किन्तु समाधिभावात् न कदापि विचलिता अभवन् पूज्यपादाः । तत एव पूर्वे यादृशी समाधिरासीत्, तादृश्येव समाधिश्चरमकालेऽपिदृश्यते स्म। अन्तिमवर्षेषुन देहे आनुकूल्यं प्रावर्तत। 'मधुप्रमेह-पक्षघातअन्धत्वादयो रोगा जाता आसन्। तथापि व्याकुलता उद्वेगश्च न कृतस्तैः। केवलं शमे समाधिभावे चैव लीना आसन् । सदाऽऽत्मध्याने स्वाध्याये चैव मग्नास्तिष्ठन्ति स्म ते पूज्यपादाः। एकः प्रसङ्गो दृग्गोचरीभवति। आस्तां लोचने मन्दीभूते जीवनस्य सन्ध्या काले । तदा केनचिद् भावुकेन श्रावकेण कथितम्-प्रभो ! नयनयोः मन्दत्वात् भवतां मनसि बाधा भवति किम् ? तदा प्रसन्नवदनैः पूज्यपादैः समाधिभावस्य परमं वैशिष्ट्यं निदर्शयन् उत्तरो दत्तः-''मयेक्षणयोः यथार्थमुपयोगः कृत एवाऽस्ति । यत्किमपि दर्शनीयं पठनीयं च तत्सर्वमपि मया दृष्टमनुभूतं च ततः का बाधा ? तथा च न विषादस्य किमपि कारणमत्र । अधुना हि चक्षुषा किं प्रयोजनम् ? तेन मम को लाभः ? ।' श्रुत्वैतद्वचनं स श्रावकस्त्वतिलज्जितोऽभवत् । एतेन ज्ञायते यदस्मादृशां जीवानां नयनेषु सत्स्वपि न यज्ज्ञानं निर्लेपत्वं च जायते तज्ज्ञानं निर्लेपत्वं च पूज्यपादानां जीवने दृश्यते स्म । नयनयोः तेजसि नष्टे सत्यपि एतादृशं प्रसन्नत्वं निर्लेपत्वं च कस्यचिदेव महापुरुषस्य जीवने संभवति । समाधिमूर्तीनां पूज्यपादानां कृपयाऽस्मादृक्षु जीवेषु समाधिलेशोऽपि प्रादुर्भवेदेषैवाऽभिलाषा। (१६) वचनसिद्धिः आसन् वचनसिद्धपुरुषाः पूज्यपादाः । प्राकृतविशारदपूज्यपादश्रीकस्तूरसूरीश्वरगुरुभगवद्भिः कथितं-श्रीउदयसूरीश्वर-गुरूणां दर्शनात् श्रीस्थूलभद्रमुनिः स्मर्यते। श्रीस्थूलभद्रमुनेरिव पूज्यपादानां चारित्रं तथा ब्रह्मचर्यमतीव Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521003
Book TitleNandanvan Kalpataru 2000 00 SrNo 03
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2000
Total Pages102
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy