________________
-वाचकानां प्रतिभावः
४
||श्रीः।। श्रीमद्भ्यः नन्दनवनकल्पतरुसम्पादकेभ्यः तत्रभवद्भ्यः
शतकृत्व: नमस्कृतयः।
अयि भोः! कृपापूर्वकं भवत्प्रेषिते द्वे अपि सञ्चिके यथाक्रमं प्राप्ते।
भवद्भिः अभिप्रायकथनाय च आज्ञा दत्ता आसीत् । प्रथमसञ्चिकापठनानन्तरं मया चिन्तितं यथा एतादृशभव्यदार्शनिकसाहित्यमुद्दिश्य विद्यार्थिदशायामेव विवर्तमानोऽहं नाऽधिकारीति । अतः मया तूष्णीमेवाऽऽसितम्।।
अथः भवतः द्वितीया सञ्चिका लब्धा । तत्र द्वाभ्यां अर्हविद्वद्वराभ्यां प्रकटितं सर्वग्राह्यं अभिप्रायं पठित्वा नितरां हृष्टोऽभूवम् । नम एताभ्यां विद्वद्वराभ्याम्।
मत्स्तरेण यदि किञ्चित् वक्तव्यमस्ति चेत् एतावत् वक्ष्ये यथा नन्दनवनकल्पतरुसञ्चिकयोः भाषा प्रान्तीयभाषाछायाविमुक्ता संस्कृतभाषा प्रकृतिनिष्ठा सुगमा मनोहरा चेति। अत्र च विषयाश्च भारतीयसंस्कृतिविशेषोद्ग्राहयितार इति इदं महद्धर्षस्थानम्।
भवतां आश्रवः (विद्यार्थी)
M.K.NanjundaSwamy Mattigodu Village Po. Rudrapatna Dist. Hasan 573150 Karnataka
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org