SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ -वाचकानां प्रतिभावः ४ ||श्रीः।। श्रीमद्भ्यः नन्दनवनकल्पतरुसम्पादकेभ्यः तत्रभवद्भ्यः शतकृत्व: नमस्कृतयः। अयि भोः! कृपापूर्वकं भवत्प्रेषिते द्वे अपि सञ्चिके यथाक्रमं प्राप्ते। भवद्भिः अभिप्रायकथनाय च आज्ञा दत्ता आसीत् । प्रथमसञ्चिकापठनानन्तरं मया चिन्तितं यथा एतादृशभव्यदार्शनिकसाहित्यमुद्दिश्य विद्यार्थिदशायामेव विवर्तमानोऽहं नाऽधिकारीति । अतः मया तूष्णीमेवाऽऽसितम्।। अथः भवतः द्वितीया सञ्चिका लब्धा । तत्र द्वाभ्यां अर्हविद्वद्वराभ्यां प्रकटितं सर्वग्राह्यं अभिप्रायं पठित्वा नितरां हृष्टोऽभूवम् । नम एताभ्यां विद्वद्वराभ्याम्। मत्स्तरेण यदि किञ्चित् वक्तव्यमस्ति चेत् एतावत् वक्ष्ये यथा नन्दनवनकल्पतरुसञ्चिकयोः भाषा प्रान्तीयभाषाछायाविमुक्ता संस्कृतभाषा प्रकृतिनिष्ठा सुगमा मनोहरा चेति। अत्र च विषयाश्च भारतीयसंस्कृतिविशेषोद्ग्राहयितार इति इदं महद्धर्षस्थानम्। भवतां आश्रवः (विद्यार्थी) M.K.NanjundaSwamy Mattigodu Village Po. Rudrapatna Dist. Hasan 573150 Karnataka Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521003
Book TitleNandanvan Kalpataru 2000 00 SrNo 03
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2000
Total Pages102
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy