________________
....नन्दनवनकल्पतरु: २......
-
de20085200
(संवेगमंजरीकुलय
-मुनिकल्याणकीर्तिविजयः कुलयकारो पढमसिलोगेण मंगलं करेइ - सद्देसणमलयानिलमंजरिअविसुद्धभावसहयारो।
जयइ जयाणंदयरो वसंतसमउ व्व जिणवीरो ॥१॥ अन्वयः सद्देसणमलयानिलमंजरिअविसुद्धभावसहयारो जयाणंदयरो जिणवीरो
वसंतसमउ व्व जयइ। भावार्थ : जहा मलयपव्वयाओ निग्गएण अणिलेण सव्वे वि सहयार रुक्खे मंजरिए
काऊण सव्वजयस्स आणंदयारी वसंतसमओ एत्थ भुवर्णमि जयइ, तहेव नियमुहरूवमलयायलाओ नीहरिएणं सद्देसणानिलेण जीवाण विसुद्धभाव-सरूव-सहयारे णवणवेहिं भावेहिं मंजरिए काउण तिण्हं पि भुवणाण आणंदयरो सिरिवीरजिणिंदो सया जयइ । सिलोगजुयलेण सयमेव नियजीवस्स उवएसमाह - संसारसायरं दुत्तरं पि लीलाइ किल समुत्तिण्णा । संवेगपवहणगया सप्पुरिसा भरहमाईया ॥२॥ तारे जीव! तुमं पिलहिउं मणुअत्तणाइसामग्गिं ।
संवेगपवहणगओ भवजलहिं कीस न तरेसि? ॥३॥ अन्वयः भरहमाईया सप्पुरिसा संवेगपवहणगया दुत्तरं पि संसारसायरं किल लीलाइ
समुत्तिण्णा। ता रे जीव! तुमं पि मणुअत्तणाइसामग्गिं लहिउं संवेग
पवहणगओ कीस भवजलहिं न तरेसि ?। भावार्थ : रे जीव! एत्थेव भरह-पसन्नचंदाइणो बहुणो सप्पुरिसा मुक्खाहि
लाससरूवसंवेगपवहणमारोहिऊण, दुत्तरं पि संसारसायरं, चुलुयं पिव मन्नंता, कीडं करंता व्व अप्पेण पयत्तेण तरिउं मोक्खं पत्ता । ता तुमं पि मणुअत्तण-आरिअदेस-सुकुलजम्म-जिणधम्मसंपत्ति-सवण-सद्धा
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org