SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ ......नन्दनवनकल्पतरुः २..... | धम्मो - मुनिकल्याणकीर्तिविजयः अम्हाण देणियकज्जेसु सामन्नेसु य आलावेसु अम्हे अणेय संदब्भेसु बहुवारं धम्मसदं पउंजामो । किं तु न याणिमो जं धम्मसद्दो केत्तियेसु अत्थेसु वावारिज्जइ। एत्थ किर जिणसासणे लोगिगेसु वि समएसु धम्मसद्दो अणेयअत्थेसु वावारिओ अत्थि । तेहिंतो केई अत्था एत्थ संगहिआ। ___ * धम्मसद्दस्स सव्वसाहारणा वुप्पत्ती एसा - धारेइ लोगं ति धम्मो, अहवा, दुग्गइ पंडंत जीवं धारेइ त्ति धम्मो, अहवा संसारदुक्खे पडिए जीवे जो उत्तिमे सुहे धारेई सो धम्मो । * वत्थुसहावो धम्मो - कस्स वि वत्थुणो जो सहावो लक्खणं वा सो धम्मो कहिज्जइ । जहा जीवाण पुग्गलाण य चलणे साहेज्जदाणं चिय सहावो धम्मत्थिकायस्स । कहियं च 'चलणसहावो धम्मो'त्ति । अवि य धम्मत्थिकायो वि धम्मसद्देण अवलक्खिज्जइ। एवं अधम्मत्थिकायस्स ठिइसाहेज, आगासस्स अवगासदाणं कालस्स वत्तणाई, पुग्गलाण पूरण-गलणं, जीवाण य नाण-दसणसरूवो उवओगो सहावो । अवि य घडस्स जलभरणं जलाहरणं च, पत्थरस्स कढिणत्तं, जलस्स सीयलत्तं इच्चाइयं । * सदगुट्ठाणं पि धम्मसद्देण भणीअइ -- जहा जिणपूयणं सामाइयाइआवस्सयकरणं अन्नं च सव्वं सदणुट्ठाणं धम्मो। तं च आयरंतो सावओ धम्मिओ त्ति लोए पसिद्धइ। * आयारो धम्मसद्दवच्चो - जहा साहूण पंचमहव्वय-राइभोयणवेरमणछट्टव्वयपालणं, सावयाण सम्मत्तमूलबारसवयपालणं, रायाण पयावालणं नायतोलणं च, वणियाण य नीईए वावारकरणं एवमाइ सव्वं धम्मो। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521002
Book TitleNandanvan Kalpataru 1999 00 SrNo 02
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year1999
Total Pages100
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy