________________
......नन्दनवनकल्पतरुः २.....
| धम्मो
- मुनिकल्याणकीर्तिविजयः अम्हाण देणियकज्जेसु सामन्नेसु य आलावेसु अम्हे अणेय संदब्भेसु बहुवारं धम्मसदं पउंजामो । किं तु न याणिमो जं धम्मसद्दो केत्तियेसु अत्थेसु वावारिज्जइ। एत्थ किर जिणसासणे लोगिगेसु वि समएसु धम्मसद्दो अणेयअत्थेसु वावारिओ अत्थि । तेहिंतो केई अत्था एत्थ संगहिआ। ___ * धम्मसद्दस्स सव्वसाहारणा वुप्पत्ती एसा - धारेइ लोगं ति धम्मो, अहवा, दुग्गइ पंडंत जीवं धारेइ त्ति धम्मो, अहवा संसारदुक्खे पडिए जीवे जो उत्तिमे सुहे धारेई सो धम्मो ।
* वत्थुसहावो धम्मो -
कस्स वि वत्थुणो जो सहावो लक्खणं वा सो धम्मो कहिज्जइ । जहा जीवाण पुग्गलाण य चलणे साहेज्जदाणं चिय सहावो धम्मत्थिकायस्स । कहियं च 'चलणसहावो धम्मो'त्ति । अवि य धम्मत्थिकायो वि धम्मसद्देण अवलक्खिज्जइ।
एवं अधम्मत्थिकायस्स ठिइसाहेज, आगासस्स अवगासदाणं कालस्स वत्तणाई, पुग्गलाण पूरण-गलणं, जीवाण य नाण-दसणसरूवो उवओगो सहावो । अवि य घडस्स जलभरणं जलाहरणं च, पत्थरस्स कढिणत्तं, जलस्स सीयलत्तं इच्चाइयं ।
* सदगुट्ठाणं पि धम्मसद्देण भणीअइ --
जहा जिणपूयणं सामाइयाइआवस्सयकरणं अन्नं च सव्वं सदणुट्ठाणं धम्मो। तं च आयरंतो सावओ धम्मिओ त्ति लोए पसिद्धइ।
* आयारो धम्मसद्दवच्चो -
जहा साहूण पंचमहव्वय-राइभोयणवेरमणछट्टव्वयपालणं, सावयाण सम्मत्तमूलबारसवयपालणं, रायाण पयावालणं नायतोलणं च, वणियाण य नीईए वावारकरणं एवमाइ सव्वं धम्मो।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org