SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ पातितः। ततस्तस्य हृदि चरणमारोप्याऽसिधारया स्पृष्ट्वाऽऽदिष्टवान् - “रे वेतालपांसन! तवेष्टदैवतं स्मर। अधुना तव प्राणान् हरिष्यामि।” एतन्निशम्य चकितेन वेतालेनोक्तं -“ अहो सत्त्वमूर्ते! तवाऽनेनाऽद्भुतसाहसेनाऽतीवतुष्टोऽहमग्निवेतालनामा प्रेतराजस्ते सिद्धः।” एवं सत्त्वशालिनस्तस्य राज्यं निष्कण्टकमजनि। अत एवोक्तमपि - “सत्त्वं जीवनतत्त्वं व्यर्थं तेन विनाऽपि श्रीमत्त्वम् । धीमत्त्वं बलवत्त्वं तदेवाऽनुसरति स्वत्वमपि॥" Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521001
Book TitleNandanvan Kalpataru 1999 00 SrNo 01
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year1999
Total Pages92
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy